________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे यावत्पदेन 'एकेन वनषण्डेन च सर्वतः समन्तात्' इति सङ्ग्राह्यम् एषां पदानां व्याख्या प्राग्वत् 'संपरिक्खिता' संपरिक्षिप्ता परिवेष्टितेति, अथास्यां चूलिकायां बहुसमरणीयभूमिभागं तत्र सिद्धायतनं च वर्णयितुमुपक्रमते-'उप्पि बहुसमरमणिज्जे' इत्यादि-उपरि मन्दरचूलिकाया उपरि शिखर इत्यर्थः बहुसमरमणीयो 'भूमिभागे' भूमिभागः 'जाव' यावत् यावत्पदेन-'प्रज्ञप्तः स यथानामकः आलिङ्गपुष्करमिति वा' इत्यारभ्य 'तस्य बहुमध्यदेशभागे' इति पर्यन्तः पाठः सङ्ग्राह्यः स च षष्ठमूत्रादवसेयः, तत्र 'सिद्धाययणं' सिद्धायतनं प्रज्ञप्तम् क्वेति जिज्ञासाथामाह-'बहुमज्झदेसभाए' बहुमध्यदेशभागे बहुसमरमणीयभूमिभागवर्तिनि सिद्वायतं प्रज्ञानमित्यत्रयः, तच्च कोसं आयामे गं' क्रोशम् आयामेन दैध्येण तथा 'अद्धकोसं विक्खंभेणं' अर्द्धकोशं क्रोशस्यार्द्धम्, विष्कम्भेण विस्तारेण तथा 'देसूर्ण कोसं' देशोनं-किश्चिद्देशन्यूनं क्रोशम् 'उद्धं उच्चत्तेणं' ऊर्ध्वमुच्चत्वेन तथा 'अणेगखंभसय जाव हुआ है । 'उप्पिं बहुसमरमणिज्जे भूमिभागे जाव सिद्धाययगं वह मज्झ देसभाए कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उद्धं उच्चत्तणं अणेगखंभसय जाव धूवरुडुच्छुगा' मन्दर चूलिका के ऊपर बहुसमरमणीय भूमिभाग कहा गया है यहां यावत्पद से 'प्रज्ञप्तः, स यथानामकः आलिङ्ग पुष्कर मितिवा इस पाठ से लेकर 'तस्य बहु मध्यदेशभागे' यहां तक का पाठ ग्रहीत हुआ है यह पाठ छठे सूत्र से जानलेना चाहिये उस भूमिभाग में एक सिद्धायतन कहा गया है यह सिद्धायतन आयाम में एक कोश का हैं और विस्तार में आधे कोशका है तथा ऊंचाई में यह कुछ कम एक कोशका है यह अनेक सैकडो खंभों के ऊपर टिकाहुआ है अर्थातू खडा हुआ है इस सिद्धायतन के वर्णन में 'अनेक स्तम्भशतसंनिविष्ट' इस पद से लेकर धूपकडच्छुकानामष्टोत्तरशतम्' यहां तक का पाठ लेना चाहिये-अर्थात् १०८ यहां पर धूपके कटा हें हैं' करच्छु' इस पाठको जानने के लिये पन्द्रहवां सूत्र देखना चाहिये इस सिद्धायतन के योमरथी मावृत छे. ही यावत् ५६थी “एकेन वनषण्डेन च सर्वतः समन्तत्
डीत थयेही छे. उप्पिं बहु समरमणिज्जे भूमिभागे जाव सिद्धाथयणं बहु मझदेसभाए कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूण कोसं उद्धं उच्चत्तेणं अणेग खंभसय जाव धूवદુir' મંદર ચૂલિકાની ઉપર બહુ સમરમણીય ભૂમિભાગ આવે છે. અહીં યાવત્ ५४थी “प्रज्ञप्तः स यथानामकः आलिङ्गपुष्करमिति वा" । पाथी भांडीने "तस्य बहु मध्य देशभःगे" मही सुधीमा ५.४ सहीत थये। छे. २५४ ५०७ सूत्रमाथी की सेवा मे તે ભૂમિ ભાગમાં એક સિદ્વાયતન આવેલું છે. આ સિદ્વાયતન આયામમાં એક ગાઉ જેટલું છે. તથા વિસ્તારમાં અર્ધાગાઉ જેટલું છે. તથા ઊંચાઇમાં આ કંઈક કમ એક ગાઉ જેટલું છે. આ सिद्वायतन । स्तन 6५२ अवस्थित छ. सिद्धायतनना वनमा 'अनेक स्तम्भशत. सन्निविष्ठ' ५४थी भांडी धूपकडुच्छुकानामष्टोत्तरशतम्' 487 सुधीन। ५४ सभासे.
१०८ मा ५५४४ा छ. 'करच्छु' से पाने सभा भाट १५मा सूत्रने वांय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,