________________
-
जम्बूद्वीपमातिसूत्र पुववणिओ गमो भवणाणं पुक्खरिणीणं पासायवडेंसगाण य सो चेव जाव सकीसाणवडेंसगा ते णं चेव परिमाणेणं सू० ३९॥ - छाया-क खलु भदन्त ! मन्दरपर्वते पण्डकवनं नाम वनं प्रज्ञप्तम् ?, गौतम ! सौमनसवनस्य बहुसमरमणीयाद् भूमिभागात् षट्त्रिंशतं योजनसहस्राणि ऊर्ध्वमुत्पत्य अत्र खलु मन्दरेपर्वके शिखरतले पण्डकवनं नाम वनं प्रज्ञप्तम्, चत्वारि चतुर्नवतानि योजनशतानि चक्रमालविष्कंभेणं वृत्तं वलयाकारसंस्थानसंस्थितं, यत् खलु मन्दरचूलिकां सर्वतः समन्तात् सम्परिक्षिप्य खलु तिष्ठति त्रीणि योजनसहस्राणि एकं च द्वाषष्ट योजनशतं किञ्चिद्विशेषाधिक परिक्षेपण, तत् खलु एकया पद्मवरवेदिकया एकेन च वनषण्डेन यावत् कृष्णः देवा आसते, पण्डवनस्य बहुमध्यदेशभागे अत्र खलु मन्दरचूलिकानाम चूलिका प्रज्ञप्ता चतुश्चत्वारिंशत सेजमानि ऊर्ध्वमुञ्चत्वेन मुले द्वादश योजनानि विष्कम्भेण म ये अष्ट योजनानि विष्कम्भेण उपरि चत्वारि योजनानि विष्कम्भेण मूले सातिरेकाणि सप्तत्रिंशतं योजनानि परिक्षेपेण मध्ये सातिरेकाणि पञ्चविंशति योजनानि परिक्षेपेण उपरि सातिरेकाणि द्वादश योजनानि परिक्षेपेण मूले विस्तीर्णा, मध्ये संक्षिप्ता, उपरि तनुका, गोपुच्छसंस्थानसंस्थिता सर्ववैडूर्यमयी अच्छा सा खलु एकया पद्मवरवेदिकया यावत् संपरिक्षिप्ता इति उपरि बहुसमरमणीयो भूमिभागो यावत् सिद्धायतनं बहुमध्यदेशभागे क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेण देशोने के क्रोशमूर्ध्वमुच्चत्वेन अनेकस्तम्भशत यावद् धृपकडुच्छुका, मन्दरचूलिकायाः खलु पौरस्त्येन पण्डकवनं पञ्चाशतं योजनानि अवगाह्य अत्र खलु महदेकं भवनं प्रज्ञप्तम्, एवं य एव सौमनसे पूर्ववर्णितो गमो भवनानां पुष्करिणीनां प्रासादावतंसकानां च स एव नेतव्यः यावत् शक्रशानयोः प्रासादावतंसकाः तेनैव परिमाणेन ॥सू० ३९॥ . टीका-'कहि णं भंते !' इत्यादि-क्व खलु भदन्त ! 'मंदर पवए' मन्दरपर्वते 'पंडगवणे माम' पण्डकवनं नाम 'वणे' वनं 'पण्णत्ते ?' प्रज्ञप्तम्, 'गोयमा !' गौतम ! 'सोमणसवणस्स' सौमनवनस्य बहुसमरमणिज्जाओ' बहुसमरमणीयाद् ‘भूमिभागाओ' भूमिभागात् 'छत्तीस
पण्डकवनका वर्णन 'कहिणं भंते ! मंदरपव्वए पंडगवणे णाम वणे पण्णत्ते' इत्यादि ।
टीकार्थ-गौतमस्वामी ने प्रभुश्री से ऐसा इस सूत्रद्वारा पूछा है-'कहि भंते ! मंदरपव्वए पंडगवणे णामं वणे पण्णत्ते' हे भदन्त ! मंदर पर्वत पर पण्डक बन नामका वन कहां पर कहा गया है १ उत्तर में प्रभुश्री कहते हैं-'गोयमा !
પડક વનનું વર્ણન 'कहिणं भंते ! मंदरपधए पंडगवणे णाम वणे पण्णत्ते' इत्यादि
A:--0 सूत्र 43 गोतमे प्रभुने प्रश्न य छ 'कहिणं भंते ! मंदरपत्रए पंडगवणे गाम वणे पण्णत्ते' 3 महत! २ ५ 3५२ ५९७४१न नाम वन ४या स्थणे मावेन ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org