________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३९ पण्डकवनवर्णनम् षत्रिंशतं 'जोयणसहस्साई' योजनसइस्राणि उद्धं' ऊर्धम् 'उप्पइत्ता उत्पत्य-गत्वा एत्थ' अर-अत्रान्तरे 'गं' खलु 'मंदरे पथए' मन्दरे पर्वते 'सिहरतले' शिखरतले-शिरोभागे 'पंडगवणे णाम' पण्डकवनं नाम 'वणे' वनं प्रज्ञप्तम्, तच चत्तारि' चत्वारि 'चउणउए' चतुर्नवतानि चतुर्नवत्यधिकानि 'जोयणसए' योजनशतानि 'चकवालविक्खंभेणं' चक्रवालविष्कम्भेण मण्डलाकार विस्तारेण 'चट्टे' वृत्तं-वर्तुलं 'वलयाकारसंठाणसंठिए' वलयाकारसंस्थानसंस्थितं रिक्तमध्यकङ्कणवत् मध्ये तरुलतागुल्मादि रहिततया संस्थिम् एतदेव स्पष्टीकरोति-'जे' यत् पण्डकारनं 'णं' खलु मंदरचूलिभ' मन्दरचूलिका 'सव्वओ' सर्वतः सर्वदिनु 'समंता' समन्तात-सर्वविदिक्षु 'संपरिखित्ता' परिक्षिप्य परिरोष्टय 'ण' खलु 'चिट्टइ' तिष्ठति 'तिष्णि' नीणि 'जोयणसहस्साई' योजनसहखाणि 'एग च' एकं च 'बारी' द्वापष्टं-द्वायष्टयधिक 'जोयणस' योजनशतं 'किंचिक्सेिसाहियं शिश्चिद् विशेषाधिकंकिश्चिदधिकं परिक्खेवेणं' परिक्षेपेण परिधिना प्रज्ञप्तम्, तत्पुनः एमरवेदिका वनपण्डाभ्यां सोमणसवणास बहु समरमणिज्जाओ भूमिभागाओ छत्तीमं जोयणसहस्साई उद्धं उप्पइत्ता एत्थ णं मंदरे पव्वए सिहरतले पंडगवणे णामं वणे पण्णत्ते' हे गौतम ! सौमनसवन के बहुसमरमणीय भूमि भाग से छत्तीस हजार योजन ऊपर जाने पर आगत इसी स्थान पर मन्दर पर्वत के शिखर तल पर यह पण्डक वन नामका वन कहा गया है 'चत्तारि चउणउए जोयणसए चकवालविक्खभेणं वट्टे वलयाकारसंठाणसंठिए' यह समचक्रवाल विष्कम्भ की अपेक्षा ४९४ योजन प्रमाण है यह गोल है तथा उसका आकार गोलाकार वलय के जैसा है जिस प्रकार वलय अपने मध्य में खाली रहता है उसी प्रकार यह वन भी अपने बीच में तरुलता गुल्म आदि से रहित है। 'जे णं मंदरचूलिअं सवओ समंता संपरिक्खित्ताणं चिट्ठइ' यह पण्डक वन मंदर पर्वत की चूलिकाको चारों ओर से घेरे हुए हैं ! (तिपिणजोयणसहस्साइं एगंच यावढं जोयणसयं मेन ममा प्रभु ४-'गोयमा ! सोमणसवणस्स बहुसमरमणिज्जाओ भूमिभागाओ छत्तीसं जोयणसहस्साई उद्धं उप्पइत्ता एत्थणं मंदरे पव्यए सिहरतले पंडगवणे णामं वणे पण्णत्ते' હે ગૌતમ! સૌમનવનના બહુ સમરમણીય ભૂમિભાગથી ૩૬ હજાર જન ઉપર ગયા પછી જે સ્થાન આવે છે તે સ્થાન પર મંદર પર્વતના શિખર પ્રદેશ ઉપર આ પડકવન નામક वन मावे छे. 'चत्तारि चउणउए जोरणसए चक्कबालविक्खंभेणं वट्टे वलयाकारसंठ.णसंठिए' २॥ समयपास मिनी अपेक्षा ४८४ योन प्रमाण छ. २॥ गोणारभां છે તથા તેને આકાર ગોળાકાર વલચ જેવું છે. જેમ વલય પિતાના મધ્યમાં ખાલી રહે छ त म न ५४ पोताना मध्यभागमा २-बता शुभ पोरेथी त छ. 'जे गं मंदरचूलिअं सव्वओ समंता संपरिक्खित्ता णं चिट्टई' 24॥ ५९७४ 4 म२ पतनी यूलि. ४ाने याभरथी आकृत ४रीन मथित छे. 'तिष्णि जोयणसहस्साइं एवं च बावहूँ जोयण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org