SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३९ पण्डकवनवर्णनम् -- अथ मन्दरगिरिवर्ति पण्डकवनं नाम चतुर्यवनं वर्णयितुमुपक्रमते-कहि णं भंते ! इत्यादि । मूलम्-कहि णं भंते ! मंदरपवए पंडगवणे णामं वणे पण्णते ? गोयमा ! सोमणसवणस्स बहुसमरमणिजाओ भूमिभागाओ छत्तीसं जोयणसहस्साइं उद्धं उप्पइत्ता एत्थ णं मंदरे पव्वए सिहरतले पंडगवणे णामं वणे पपणत्ते, चत्तारि चउणउए जोयणसए चकवालविक्खं. भेणं वटे वलयाकारसंठाणसंठिए, जे णं मंदरचूलियं सवओ समंता संपरिक्वित्ताणं चिटुइ तिणि जोयणसहस्साइं एगं च बावटुं जोयणसयं किंचिविसेसाहियं परिक्खेवेणं, से णं एगाए पउमवरवेइयाए एगेण य वणसडेणं जाव किण्हे देवा आसयंति, पंडगवणस्त बहुमज्झदेसभाए एत्थ णं मंदरचूलिया णामं चूलिया पण्णत्ता चत्तालीसं जोयणाई उद्धं उच्चत्तेणं मूले बारस जोयणाई विक्खंभेणं मज्झे अट्ट जोयणाई विक्खभेणं उप्पि चत्तारि जोयणाई विक्खंभेणं मूले साइरेगाइं सत्तत्तीसं जोय. णाई परिक्खेवेणं मज्झे साइरेगाई पणवीसं जोयणाइं परिक्खेवेणं उप्पि साइरेगाइं बारसजोयणाइं परिवखेवेणं मूले विच्छिण्णा मज्झे संखित्ता उपि तणुया गोपुच्छसंठाणसंठिया सव्ववेरुलियामई अच्छा सा णं एगाए पउमवरवेइयाए जात्र संपरिक्खित्ता इति उपि बहुसमरमणिज्जे भूमिभाए जाव सिद्धाययणं बहुमज्झदेसभाए कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेगखंभसय जाव धूवकडुच्छगर, मंदरचूलियाए णं पुरथिमेणं पंडगवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं महं एगे भवणे पण्णत्ते एवं जच्चेव सोमणसे दिशा में हैं। विशाला १, माघ भद्र। २, अभयसेना ३, और रोहिणी ४, ये चार वापिकाएं नैऋत्यकोण में हैं, तथा भद्रोत्तरा, १, भद्रा २, सुभद्रा ३, और भद्रावती ४, ये चार वापिकाएं वायव्य विदिशा में हैं ॥३८॥ ભદ્રા ૨, અભયસેના ૩ અને રોહિણી ૪ એ ચાર વાપિકાએ નેત્ય કોણમાં આવેલી છે. તથા ભદ્રોત્તરા ૧, ભદ્રા-૨, સુભદ્રા, ૩ અને ભદ્રાવતી ૪ એ ચાર વાપિકાઓ વાયવ્ય દિશામાં આવેલી છે. છે ૩૮ | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy