SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे जाव आसयंति' कृष्णः कृष्णावभासो यावदासते - कृष्णः कृष्णावभास इत्यारभ्य आसत इति पर्यन्तो बोध्यः, अयं सर्वः पाठः पञ्चमषष्ठसूत्र तो बोध्यः अस्यार्थोऽपि तत एव ज्ञेयः । ' एवं ' एवम् - उक्ताभिलापानुसारेण 'कूडवज्जा' कूटवर्जा - कूटवर्जिता 'सा चेव' सैव प्रागुक्तैव 'णंदणवणवत्तव्त्रया' नन्दनवन वक्तव्यता 'भाणियव्वा' भाणितव्या वक्तव्या, सा च नन्दनवनवक्तव्यता किम्पर्यन्ता ? इत्याह- 'तं चेव' इत्यादि तदेव मेरुपर्वतात् पञ्चाशद्योजनरूपं क्षेत्रम् ' ओगाहिऊण' अवगाह्य - प्रविश्य 'जाव पासायवडेंसगा सक्कीसाणंति' यावत् प्रासादावतंसकाः शक्रेशानयोरिति शक्रेन्द्रस्येशानेन्द्रस्य च प्रासादावतंसकवर्णन पर्यन्तेत्यर्थः इयं वक्तव्यता नन्दनवनवर्णनप्रकरणेऽनन्तरसूत्रे गता एतत्सौमनसवनवर्तिन्यो वाप्यः, ईशानादिकोणक्रमेणेमाः - सुमनाः १ सौमनसा २ सौमनांसा 'सौमनस्या' ३ मनोरमा ४ इत्यैशान्याम्, उत्तरकुरुः १ देवकुरुः २ वारिषेणा ३ सरस्वती ४ इत्याग्नेय्याम्, विशाला १९ माघभद्रा २ अभय सेना ३ रोहिणी ४ इति नैर्ऋत्याम् भद्रोत्तरा १ भद्रा २ सुभद्रा ३ भद्रा 'द्र' वती ४ वायव्याम् ||सू० ३८|| في यह सौमनस वन एक पद्मवर वेदिका और एक वनखंड से चारों ओर से घिरा हुआ है यहां पर इन दोनों का वर्णक पद समूह 'किण्हो किण्होभासे जाव आसयंति' इस पाठ तक कहलेना चाहिये यह पद समूह पंचम एवं छठें सूत्रमें प्रकट किया गया है । इस कूटों की वक्तव्यता को छोड़कर बाकी की और सब वक्तव्यता जैसी नन्दन वन के प्रकरण में कही गई है वैसी ही यहां पर कहलेनी चाहिये यह नन्दन वन वक्तव्यता 'मेरु से ५० योजन के आगे के क्षेत्र को छोडकर आगत इस स्थान में शकेन्द्र और ऐशानेन्द्र के प्रासादावतंसक है' यहां तक के पाठ तक ही यहां कहलेना चाहिये । इस सौमनसवन में ये ईशानादि कोण क्रम से १ सुमना, २ सौमनसा, ३ सौमनांसा, एवं ४ मनोरमा ये ईशान दिशा में चार वावडिया हैं, उत्तर कुरु १, देवकुरु २, वारिषेणा ३, और सरस्वती ४, ये चार वापिकाएं आग्नेय आवृत छे. अहीं मे मन्नेन व समूह 'किण्होकिण्हो भासे जब आसयंति' मा ૫૭ સુધી કહી લેવા જોઇએ. આ પદ સમૂહ પાંચમ અને ષષ્ઠ સૂત્રમાં સ્પષ્ટ કરવામાં આવેલ છે. એ ફૂટની વક્તવ્યતાને માદ કરીને શેષ બધી વક્તવ્યતા જે પ્રમાણે નદનવનના પ્રકરણનાં સ્પષ્ટ કરવામાં આવેલી છે તે પ્રમાણે જ અહીં પણ કહી લેવી જોઇએ. આ 'नन्दनवनवक्तव्यता' भेरुत्री ५० योगन भेटला आगणना क्षेत्रने छोडीने यावेला स्थानभां શક્રેન્દ્ર અને અશાનેન્દ્રના પ્રાસ દાવત'સક છે. હુી. સુધીના પડ સુધી કહી લેવી જોઇએ. એ સૌમનસ વનમાં ઇશાનાદિ કાક્રમથી ૧ સુમના, ૨ સૌમનસા, ૩ સૌમનાંસા तेभन ४ मनोरमा मेशिनहिशामां ४ वडा छे. उत्तरहरु-१, देवपुरु-२, पारिषेणा ૩, અને સરસ્વતી ૪ એ ૪ વાપિકાએ આગ્નેય દિશામાં આવેલી છે. વિશાલા ૧, માઘ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy