SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ प्रकाखीका टीका - चतुर्थवक्षस्कारः सू. ३८ सौमनसवनवर्णनम् पञ्च च 'एक्कारे' एकादशानि - एकादशाधिकानि 'जोयणसए' योजनशतानि 'छच्च' षड् च 'एक्कारसभाए' एकादशभागान् 'जोयणस्प' योजनस्य 'बाहि' बहि: 'गिरिपरिरएणं' गिरिपरिरयेण गिरिपरिधिना, 'तिणि' त्रीणि 'जोयणसहस्साई' योजनसहस्राणि 'दुण्णि य' के च 'वात्तरे' द्वासप्ततानि द्विसप्तत्यधिकानि 'जोयणसए' योजनशतानि 'अट्ठ य' अष्ट च एकारसभा ए' एकादशभागान् 'जोयणस्स' योजनस्य 'अंतो' अन्तः मध्ये नितप्रदेशे 'गिरिवक्वं भेणं' गिरिविष्कम्भेण 'दस' दश 'जोयणसहस्साई' योजनसहस्राणि 'विष्णि ग्र त्रीणि च 'अउणावण्णे' एकोनपं वाशानि - एकोनपञ्चाशदधिकानि 'जोयणसए' योजनशतामि 'विणि य' त्रींश्व 'इक्कारसमाए' एकादशभागान् 'जोयणस्स' योजनस्य 'अंतो' अन्तः बध्ये 'गिरिपरिरएणं' गिरिपरिरयेण गिरिपरिधिना इति । अथ सौमनसवनं वर्णयितुं सूत्रमाह-' से ' तत् 'णं' खलु सौमनसवनं 'एगाए' एकया 'पउमवर वेइयाए' पद्मवर वेदिकया 'प्रगेण य' एकेन च 'वणसंडेणं' वनषण्डेन 'सव्वओ' सर्वतः 'समता' समन्तात् 'संपरिषिखत्ते' सम्परि क्षिप्तं परिवेष्टितमस्ति, अनयोः पद्मवरवेदिका वनपण्डयोः 'वण्णओ' वर्णक:-वर्णनपरपद समूहोऽत्र बोध्यः, स च पञ्चमसूत्राद् ग्राह्यः, स च किम्पर्यन्तः ? इत्याह- ' किन्हे किन्होभासे योजन के ११ भागों में से ८ भाग प्रमाण है 'तेरस जोयणसहस्साई पंचाय एकारे जोयणसए छच्च एक्कारसभाए जोयणस्स बाहिं गिरिपरिरएणं' इसका वाह्य परिक्षेप प्रमाण १३५११ योजन और १ योजन के ११ भागों में से ६ भाग प्रमाण है । 'तिण्णि जोयणसहस्साइं दृष्णि य बावन्तरे जोयणसए अनुय इक्कारसभाए जोयणस्स अंतो गिरिविवखंभेणं, दस जोयणसहस्साइं तिण्णियअपणापणे जोयणसए तिष्णिय एक्कारसभाए जोयणस्स अंतो गिरिपरिरए ति' इसका भीतरी विस्तार ३२७२ योजन और एक योजन के ११ भागों में से ८ भाग प्रमाण है तथा इसका भीतरी परिक्षेत्र का प्रमाण १०३४९ योजन और एक योजन के ११ भागों में से ३ भाग प्रमाण है । 'सेगं एगाए पमवरवेहयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खिते वण्णओ-किरणे किल्हो भासे जाव आसयंति एवं कूडवज्ज सच्चेव णंदणवणवक्तव्वया भाणियव्वा' उसने १ योगनना ११ लागोमाथी लाग प्रभाग छे 'तिणि जोयणसहस्साई दुणिय बावन्तरे जोयणसए अट्ठय एक्कारसभाए जोयणस्स अंतो गिरिविक्खंभेणं, दस जोयणसहस्साइ तिष्णिय अउणावण्णे जोयणसर तिष्णिय एक्कारसभाए जोयणस्स अंतो गिरिपरिरयेणंति' थे। ભીતરી વિસ્તાર ૩૨૭૨ ચેાજન અને એક ચેજનના ૧૧ ભાગામાંથી ૮ ભાગ પ્રમાણ છે. તેમજ આના આભ્ય તરીય પરિક્ષેપનું પ્રમાણ ૧૦૩૪૯ ચૈાજન અને એક ચેનના १। लागोभांथी 3 लोग प्रभाशु छे. 'से णं एगाए पउवरवेइयाए एगेण य वणसंडेणं सव्वओ समता संपरिक्खित्ते वण्णओ - किरणे किन्होभासे जाव आसयंति एवं कूडवज्ज सच्चेच दण aणवतव्वया भाणियव्वा' मा सोभसवन पद्मवर बेहि भने ये वनश्री भरथी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy