SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रचलिखने भूमिभागात् 'अद्धतेवट्टि' अर्द्धत्रिषष्टिं-सार्द्धद्वाषष्टि 'जोयणसहस्साई' यो जनसहस्राणि उद्धं उष्पइत्ता' ऊर्ध्वमुत्पत्य उपरि गत्वा 'इत्थ' अत्र अत्रान्तरे 'ण' खलु ‘मंदरे पव्वए' मन्दरे पर्वते 'सोमणसवणे णाम' सौमनसवनं नाम 'वणे' वनं 'पण्णत्ते' प्रज्ञप्तम्, तच्च 'पंचजोयण सहस्साई' पञ्चयोजनशतानि 'चकवालविक्खंभेणं' चक्रवालविष्कम्भेण मण्डलाकारविस्तारण 'वहे' वृत्तं वर्तुलं 'वलयाकारसंठाणसंठिए' वलयाकारसंस्थानसंस्थितं-वलयो हि मध्यच्छिद्रयुक्तो भवति तद्वदाकारकसंस्थानेन संस्थितम्, एतदेव स्पष्टीकरोति-'जे' यत्-सौमनसवनं 'ण' खलु ‘मंदरं पवयं' मन्दरं पर्वतं ' सओ' सर्वतः-सर्वदिक्षु 'समंता' सर्वविदिक्षु 'संपरिविसत्ता' सम्परिक्षिप्य-परिवेष्टय ‘णं' खलु 'चिट्ठई' तिष्ठति, एतच्च कियद्विष्कम्भं कियत्पपरिक्षेपम् ? इति जिज्ञासायामाह-'चत्तारि' चत्वारि 'जोयणसहस्साई' योजनसहस्राणि 'डुण्णि य' द्वे च 'बावत्तरे' द्वासप्तते द्वासप्तत्यधिके 'जोयणसए' योजनशते 'अट्ट य' अष्ट च 'इकारसभाए' एकादशभागान् 'जोयणस्स' योजनस्य 'बाहिं' बहिः 'गिरिविक्खंभेणं' गिरिविष्कम्भेण मेरुपर्वतविस्तारेण 'तेरस' त्रयोदश 'जोयणसहस्साई' योजनसहस्राणि 'पंचय' मस्स बहुसमरमणिज्जाओ भूमिभागाओ अद्धतेवहिं जोयणसहस्साई उद्धं उप्प. इस एत्थणं मंदरे पव्वए सोमणसवणे णामं वणे पण्णत्ते' हे गौतम ! नन्दन धन के बहुसमरमणीय भूमि भाग से ६२॥ हजार योजन ऊपर जाने पर मन्दर पर्वत के ऊपर सौमनसवन नामका वन कहा गया है। (पंच जोयणसयाई चकवाल. विक्खंभेणं वट्टे वलयाकारसंठाणसंठिए' यह सौमनसवन पांचसो योजन के मण्डलाकाररूप विस्तार से युक्त है गोल है इसीलिये इसका आकार गोल घलय के जैसा हो गया है 'जे णं मंदरं पव्वयं सव्वओ समंता संपरिक्खित्ताणं चिट्ठई' यह सौमनसवन मन्दर पर्वत को सब ओर से अच्छी तरह घेरे हुए हैं 'चत्तारि जोयणसहस्साई दुण्णि य बावत्तरे जोयणसए अट्ठ य एकारसभाए जोयणस्स बाहिं गिरिविक्खंभेणं' इसका बाह्य विस्तार ४२७२ योजन और १ भूमिभागाओ अद्धत्तेवढेि जोयणसहस्साई उद्धं उप्पइत्ता एत्थणं मंदरे पब्बर सोमणसवणे णाम बणे पण्णत्ते गौतम ! नन बनना म सभरमणीय भूमि माथी १२॥ યોજન ઉપર ગયા બાદ મંદર પર્વતની ઉપર સૌમનસવન નામે વન આવેલ છે. “વંજजायणसयाई चकवालविक्खंभेणं बट्टे वलयाकारसंठाणसंठिए' मा सौमनस वन पांयसे। એજન જેટલા મંડળાકાર રૂપ વિસ્તારથી યુક્ત છે. ગેળ છે. એથી એને આકાર ગોળ, १क्षय वा छे. 'जे णं मंदरं पव्वयं सव्वओ समंता संपरिक्खित्ताणं चिदुइ' भ४२ ५'तनी थामेर मा सोमनसवन वाटाय छे. 'चत्तारि जोयणसहस्साई दुण्णिय बावत्तरे जोयण सए अद्वय एक्कारसभाए जोयणस्स बाहिं गिरिविक्खंभेणे' अने। मा विस्तार ४२७२ यौन मने ये नना ११ भागाभांथी ८ मा प्रभाव छ. 'तेरस जोयणसहस्साई छच्च एकारसभाए जोयणस्स पाहिं गिरिपरिरयेणं' सेना मा ५२२५नु प्रमाण १३५११ योवन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy