________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३८ सौमनसवनवर्णनम् भाए जोयणस्त अंतो गिरिविक्खंभेणं दस जोयणसहस्साइं तिपिण य अउणापरणे जोयणसए तिणि य इकारसभाए जोयणस्त अंतो गिरिपरिरएणंति । से णं एगाए पउभवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, वण्णओ किण्हे किण्होभासे जाव आसयंति कूडवज्जा सा चेव गंदणवणवत्तना भाणिरम्बा, तं चेव ओगाहिऊण जाव पासायव.सगा सक्कीसाणाणंति ॥५० ३८५
छाया-क्व खलु भदन्त ! मन्दरे पर्वते सौमनसवनं नाम वनं प्रज्ञप्तम् ?, गौतम ! नन्दनवनस्य बहुभमरमणीयाद् भूमिभागाद अद्धत्रिषष्टि योजनसहस्राणि ऊर्ध्वमुत्पत्य अत्र खलु मन्दरे पर्वते सौमनसवनं नाम वनं प्रज्ञप्तम् ; पञ्चयोजनशतानि चक्रवालविष्कम्भेण वृत्तं वलयाकारसंस्थानसंस्थितं यत् खलु मन्दरं पर्वतं सर्वतः समन्तात् संपरिक्षिप्य खलु तिष्ठति, चत्वारि योजनसहस्राणि द्वे च द्वासप्तते योजनशते अष्ट च एकादशभागान् योजनस्य बहिगिरिविष्कम्भेण त्रयोदश योजनसहस्राणि पश्च च एकादशानि योजनशतानि च षट् च एकादशभागान् योजनम्य वहिगिरिपरिरयेण त्रीणि योजनसहस्राणि द्वे च द्वासप्तते योजनशते अष्ट च एकादशभागान् अन्तर्गिरिविष्कम्भेण दश योजनसहस्राणि त्रीणि च एकोनपश्चाशानि योजनशतानि श्रींश्च एकादशभागान योजनस्य अन्तगिरिपरिरयेणेति । तत् खलु एकया पद्मवरवेदिकया एकेन च वनषण्डेन सर्वतः समन्तात् सम्परिक्षिप्तं वर्णकः कृष्णः कृष्णाष. भासौ यावद् आसते, एवं कूटवर्जा सैव नन्दनवनवक्तव्यता भणितव्या, तदेव अवगाह्य यावत् प्रासादावतंसकः शक्रेशानयोरिति ॥सू० ३८॥ ___टीका-'कहि णं भंते ! मंदरे' इत्यादि-क्व खलु भदन्त ! 'मंदरे' मन्दरे मेरौं 'पव्वए' पर्वते 'सोमणवणे णामं सौमनसवनं नाम 'वणे' वनं 'पण्णत्ते प्रज्ञप्तम् ?, 'गोयमा " गौतम ! 'णंदणवणस्स' नन्दनवनस्य 'बहुसमरमणिजाओ' बहुप्समरमणीयात् 'भूमिभागाओ'
तृतीय सौमनसवनका वर्णन 'कहिणं भंते ! मंदरे पन्चए सोमणसवणे णामं वणे पण्णत्ते' इत्यादि।
टीकार्थ-गौतमस्वामी ने इस सूत्र द्वारा प्रभु से एसा पूछा है-(कहिणं भंते ! मंदरे पव्वए सोमणसवणे णाम वणे पण्णत्ते) हे भदन्त ! मन्दर पर्वत पर सौमनस नामका वन कहां पर कहा गया है ? उपचार में प्रभुश्री कहते हैं-(गोयमा !णंदणव.
તૃતીય સૌમનસ વનનું વર્ણન 'कहिणं भंते ! मंदरे पव्वए सोमणसवणे णाम वणे पण्णत्ते' इत्यादि
Aथ-गीतभे सूत्र १3 प्रभुन त प्रश्न ४ो छ'कहिणं भंते ! मंदरे पव्वए सोमणसवणे णाम वणे पण्णत्ते' 3 महन्त ! २ ५ ५२ सौमनस नाम न ४५ स्थणे भाव छ ? सेना ममा प्रभु ४९ छ. 'गोयमा ! गंदणवणस्स बहुसमरमणिज्जाओ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org