________________
४१६
जम्बूद्वीपप्रज्ञप्तिसूत्रे
स्यापि राजधान्याः प्रमाणं वाच्यम् 'णवरं' नवरं - केवलं वलकूटस्थाधिष्ठाता 'बलो देवो' rot नाम देवः, हरिस्सहकूटस्य तु हरिस्तो नाम देव उक्त इति विशेषः, बलदेवस्य 'शहाणी' राजधानी 'उत्तरपुर स्थिमेणंति' उत्तरपौरस्त्येन - ईशानकोणे प्रज्ञप्तेति नवमकूटवर्णनं गतम्, इति मन्दरगिरिवर्ति नन्दनवनगतानां नवकूटानां नन्दनवनकूटादि वर्णनम्, इति मन्दरवर्ति द्वितीयनन्दनवनवर्णनं समाप्तम् ॥ ० ३७||
अथ तृतीयं सौमनसवनं वर्णयितुमुपक्रमते 'कहिणं भंते' इत्यादि ।
मूलम् - कहि णं भंते! मंदरे पव्वए सोमणसवणे णामं वणे पण्णत्ते ? गोमा ! णंदणवणस्स बहुसमरमणिजाओ भूमिभागाओ अद्ध तेवट्ठि जोयणसहस्साई उद्धं उप्पइत्ता एत्थ णं मंदरे पव्वए सोमणसवणे णामं वणे पण्णत्ते, पंच जोयणसयाई चक्कवालविकखंभेणं बट्टे वलयाकार संठाणसंठिए जेणं मंदरं पव्वयं सव्वओ समेता संपरिक्खित्ताणं चिgs, चार जोयणसहस्साइं दुविण य यावत्तरे जोयणसए अटु य इक्कारसभाए जोयणस्स बाहिं गिरिविकखंभेणं तेरस जोयणसहस्साई पंचय एक्कारे जोयणसए छच्च एक्कारसभाए जोयणस्स वाहि गिरिपरिरएणं तिfपण जोयणसहस्साइं दुणि य बाबत्तरे जोयणसए अटुय इकारसप्रमाण एक हजार योजन का है और बलकूट नामकी राजधानी के आयाम विष्कम्भ का प्रमाण ८४ हजार योजन का है (णवरं) पद द्वारा उसकी अपेक्षा जो यहां अन्तर है वह ऐसा है कि यहां पर बल नामका देव उसका अविष्ठाता है हरिस्सह कूटका अधिष्ठाता हरिस्सह नामका देव है इस बलदेव की राज घानी इस कूटकी ईशान विदिशा में कही गई है । इस प्रकार से मन्दर गिरिवर्ति जो नन्दनवन है और इसमें जो ये नौ कूट हैं उनका सबका कथन समाप्त हुआ यह नन्दनवन मन्दरगिरिका द्वितीय वन है ||३७||
પણ સમજી લેવું જોઈએ. એટલે કે એ અલકૂટનુ પ્રમાણ એક હાર ચેાજન જેટલુ છે અને ખલકૂટ નામની રાજધાનીના આયામ-વિષ્ણુ ભાનું પ્રમાણ ૮૪ હજાર યેાજન જેટલુ છે. 'णवर' पढ वडे से मतान्यु हे तेती अपेक्षाओ में सहीं अंतर छे, ते माप्रमाणे छे અહીં ખલ નામક દેવ એનેા અધિષ્ઠાતા છે. હરિસ્સ ુ ફૂટના અધિષ્ઠાતા હરિસંહ નામક દેવ છે. એ ખલદેવની રાજધાની એ ફૂટની ઈશાન વિદિશામાં આવેલી છે. આ પ્રમાણે મન્દર ગિરિવર્તી જે નન્દન વન છે અને એમાં જે નવકૂટો આવેલા છે. તે ખધા વિષે થુન સમાપ્ત થયું. આ નન્દનવન भन्दर गिरिनु द्वितीय वन छे । सूत्र- ३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org