________________
४५४
जम्बूद्वीपप्रज्ञप्तिसूत्रे रमणीत-अत्यन्तसमतलरमणीयात् 'भूमिभागाओ' भूमिभागात '
पंजोयणसयाई, पंच योजनशतानि 'उद्धं' ऊर्ध्वम् 'उप्पइत्ता' उत्पत्य गत्वा अग्रतो वर्धिष्णाविति गम्यम्, तस्य वक्ष्यमाणेन 'मंदरे पर्वते' इत्येनान्वयः 'एत्य' अत्र-अत्रान्तरे 'ण' खलु 'मंदरे पव्वए' मन्दरे पर्वते 'णपणवणे णाम नन्दनवनं नाम 'वणे' वनं 'पण्णत्ते' प्रज्ञप्तं, तच्च 'पंचजोयणसयाई पश्च योजनशतानि 'चकवालविक्खंभेणं' चक्रचालविष्कम्भेण चक्रवालशब्दोऽत्र समचक्रवालपरो विशेषस्य सामान्यान्तर्गतत्वात्, तेन समचक्रवालं सममण्डलं तस्य यो विष्कम्भः स्वपरिधेः सर्वतः समप्रमाणत्वेन विस्तारस्तेन, अत्र समत्वविशेषणोपादानेन विषमत्वादि विशिष्ट चक्रवालविष्कम्भस्य व्यावृत्तिः, अत एव तद्वनं 'वट्टे' वृत्तं-चर्तुलं, तच्चायोगोलकादिवद् धनमपि सम्भाव्ये तेत्यत आह-'वलयाकारसंठाणसंठिर' वलयाकारसंस्थानसंस्थितःवलयः कङ्कणं तच्च मध्यविवरयुतं भवति, तस्येव आकार:-स्वरूपं रिक्तमध्यत्वं यस्य संस्थानस्य तद वलयाकारं तच्च तत् संस्थानं वलयाकारसंस्थानं तेन संस्थितम् एतदेव स्पष्टीकरोति'जे णं' यत् खलु ‘मंदरं पव्ययं' मन्दरं पर्वतं 'सयो ' सर्वतः-सर्वदिक्षु 'समंता' समन्तात् एस्थणं मंदरे पथए णंदणवणे णा वणे पणत्ते) हे गौतम ! भद्रशालवन के बहु समरमणीय भूमिभाग से पांचसौ योजन ऊपर जाने पर आगत ठीक इसी स्थान पर मन्दर पर्वत के ऊपर नन्दनवन नामका वन कहा गया है (पंचजोयण. सयाई चक्कवालविक्खंभेणं कद्दे वलयाकारसंठाणसंठिय) यह वन चकवाल विकम्भ की अपेक्षा पांचसौयोजन विस्तार वाला है चक्रवाल शब्द से यहां समचक्र बाल विवक्षित हुआ है सम चक्रवाल का अर्थ सममंडल ऐसा होता है अपनी परीधि का जो बराबर का विस्तार है वही समचक्रवाल विष्कम्भ है। विष्कंभ चक्रवालविष्कम्भ की निवृत्ति के लिये यहाँ समविशेषण का उपादान करलेना चाहिये इसी कारण इस वनको "वह" वृत गोल बतलाया गया है और इसी से इसका आकार जैसा वलय का होता है वैसा प्रकट किया गया हैं। (जे णं मंदरं पव्वयं ज्जाओ भूमिभागाओ पंच जोयणसयाई उद्धं उप्पइत्ता एथणं मंदरे पव्वए गंदणवणे णाम वणे पण्णत्ते' 3 गौतम ! मद्रास बनना मसभामयीय भूमि माथी पायसे। येन ઉપર જવા બાદ જે સ્થાન આવે છે, ઠીક તે સ્થાન ઉપર મંદર પર્વતની ઉપર नहनन नाम वन माव छ. 'पंच जोयगसयाई चक्कवालविक्खंभेणं बट्टे वलयाकारसंठाणसंठिए' मा वन याद 4 अपेक्षा पांयसे। योन છે. ચક્રવાલ શબ્દથી અહીં સમચક માલ વિવક્ષિત થયેલ છે. સમચક્રવાલને અર્થ સમ મંડળ એ થાય છે. પિતાની પરિધિને જે બરાબર વિસ્તાર છે તે જ સમચકવાલ વિધ્વંભ છે. વિષ્કભ ચક્રવાલ વિખંભની નિવૃત્તિ માટે અહીં સમાવિશેષણનું ઉત્પાદન કરી લેવું જોઈએ. એ કારણથી જ એ વનને “વ” એટલે કે વૃત્ત (ગાળ) બતાવવા માં આવેલ છે, અને એથી જ એને આકાર જે વલયને હોય છે, તે જ પ્રકટ કરવામાં આવેલ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org