________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. ३७ नन्दनवन स्वरूपवर्णनम्
३ हिमव कूट ४ रजतकूटं ५ रुचककूटं ६ सागरचित्रकूटं ७ वज्रकूटं ८ बलकूटम् ९ क्व खलु भदन्त ! नन्दनवने नन्दनवनकूटं नाम कूटं प्रज्ञप्तम् 2, गौतम ! मन्दरस्य पर्वतस्य पौरस्त्यसिद्धायतनस्य उत्तरेणं उत्तरपौरस्त्यस्य प्रासादावतंसकस्य दक्षिणेन, अत्र खलु नन्दनवने नन्दनवनं नाम कूटं प्रज्ञप्तं पञ्चशतानि कूटानि पूर्ववर्णितानि भणितव्यानि, देवी मेघङ्करा राजधानी विदिशति १, एताभिरेव पूर्वाभिलापेन नेतव्यानि इमानि कूटानि आभिर्दिग्भिः पौरस्त्यस्य भवनस्य दक्षिणेन दक्षिणपौरस्त्यस्य प्रासादावतंसकस्य उत्तरेण मन्दरे कूटे मेघवती राजधानी पूर्वेण २, दाक्षिणात्यस्य भवनस्य पौरस्त्येन दक्षिणपौरस्त्यस्य प्रासादावतंसकस्य पश्चिमेन निषधे कूटे सुमेधा देवी राजधानी दक्षिणेन ३, दाक्षिणात्यस्य भवनस्य पश्चिमेन दक्षिणपश्चिमरूप प्रासादावतंसकस्य पौरस्त्येन हैमवते कूटे हेममालिनी देवी राजधानी दक्षिणेन ४, पाश्चात्यस्य भवनस्य दक्षिणेन दक्षिणपश्चिमत्य प्रासादावतंसकस्य उत्तरेण रजते कूटे सुवस्सा देवी राजधानी पश्चिमेन ५, पाश्चिमात्यस्य भवनस्य उत्तरेण उत्तरपश्चिमस्य प्रासादावतंसकस्य दक्षिणेन रुचके छूटे वत्समित्रा देवी राजधानी पश्चिमेन ६, औत्तराहस्य भवनस्य पश्चिमेन उत्तरपश्चिमस्य प्रासादावतंसकस्य पौरस्त्वेन सागरचित्रे कूटे वज्रसेना देवी राजधानी उत्तरेण ७, भौत्तरादस्य भवरस्य पौरस्त्येन उत्तरपौरस्त्यस्य प्रासादावतंसकस्य पश्चिमेन वज्रकूटे बलादिका देवी राजधानी उत्तरेणेति ८, व खलु भदन्त ! नन्दनवने बलकूटं नाम कूटं प्रज्ञतम् ?, गौतम ! मन्दरस्य पर्वतस्य उत्तरपौरस्त्येन अत्र खलु नन्दनवने बलकूट नाम - कूटं प्रज्ञतम्, एवं यदेव हरिसदकूटस्य प्रमाणं राजधानी च तदेव बलकूटस्यापि, नवरं बलो देवो राजधानी उत्तरपौरस्त्येनेति ॥ सू० ३७||
टीका- 'कहि णं भंते ।" इत्यादि का खल भदन्त ! 'मंदरे पवए' मन्दरे - मेरौ पर्वतें 'दणवणे णामं' नन्दनवनं नाम 'वणे' वनं 'पण्णत्ते ?' प्रज्ञसम् 2, इति प्रश्नस्योत्तरं भगवा- 'गोयमा !" हे गौतम ! 'भद्दसालवणस्स' भद्रशालवनस्य 'बहुसमरमणिजाओ' बहुसम
नाइ -'
नन्दवन वक्तव्यता
'कहिणं भंते ! मंदरे पव्वए णंदणवणे णामं दणे पण्णत्ते' इत्यादि
टीकार्थ- गौतम ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है- (कहि णं भंते मंदरेपव्व णंदणवणे णामं वणे पण्णत्ते) हे भदन्त ! मंदर पर्वत में नन्दन वन नामका वन कहाँ पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं (गोयमा ! भद्दसालवणस्स बहुसमरमणिज्जाओ भूमिभागाओ पंचजोयणसयाई उद्धं उप्पइस्ता
નદનવન વક્તવ્યતા
णंदणवणे णामं वणे पण्णत्ते इत्यादि
प्रभुने या सूत्रवडे ओवी रो प्रश्न यछे 'कहिणं भंते ! मंदरे पण्णत्ते' हे महंत ! भर पर्वतमा नहेन वन नाभे वन ध्या वास अनु छे - 'गोयमा ! मद्दसालवणस्स बहुसमरमणि -
'कहिणं भंते । मंदरे पव्व टी ठार्थ- गौतमस्वामी tore raणे णामं वणे स्थणे आवेस हे ? सेना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org