SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ हुंदई जम्बूद्वीपतिसूत्रे पणेणं, दक्खिणिल्लस्स भवणस्स पञ्च्चत्थिमेणं दक्खिणपञ्च्चत्थिमिज्लस्स पासाय वडेंसगस्स उत्तरेणं रथए कूडे सुत्रच्छा देवी राहाणी पञ्चस्थिमेणं५ पच्चत्थिमिल्लस्स भवणस्स उत्तरेणं उत्तरपचत्थिमि मल्लरूस पासाय asia दक्खिगं रुयगे कूडे वच्छमिता देवी राहाणी पञ्चत्थि - मेणं६ उत्तरिल्लस्त भवणस्स पञ्च्चत्थिमेणं उत्तरपञ्चत्थिमिल्लस्स पासाय वडेंसगस्स पुरस्थिमेणं सागरवित्ते कूडे वइरसेका देवी राहाणी उत्त रेण७ उत्तरिल्लस्स भवणस्स पुरत्थिमेवं उत्तरपुर स्थिमिल्लस्स पासायवडेंसगस्स पुरस्थिमेणं सागरवित्ते कूडे बइसेगा देवी रायहानी उत्तरेणं७ उत्तरिल्लस्स भवणस्स पुरस्थिमेणं उत्तरपुरथिमिल्लस्स पासायवडेंसगस्स पञ्च्चत्थिमेणं वइरकूडे बलाहया देवी रायहाणी उत्तरेणंतिट, कहि भंते ! णंदणवणे बलकडे णामं कूडे पष्णते ?, गोयमा ! मंदरस्त पवयस्स उत्तरपुर स्थिमेणं एत्थ णं णंदणवणे बलकूडे णामं कूडे पण्णत्ते, एवं जं चेत्र हरिस्तहकूडस्स पमाणं रायहाणी य तं चेत्र बलकूडस्स वि, णवरं बलो देवो रायहाणी उत्तरदुरस्थिमेणं ॥ सु० ३७॥ छाया - क खलु भदन्त ! मन्दरे पर्वते नन्दनवनं नाम वनं प्रज्ञतम् ? गौवन ! भद्रशालमनस्य बहुसमरमणीयाद् भूमिभागात् पञ्च योजनशतानि ऊर्ध्वमुत्पत्य अत्र खलु मन्दरे पर्वते नन्दनवनं नाम वनं प्रज्ञतम् पञ्च योजनशतानि चक्रवालविष्कम्भेण वृत्तं वलयाकार संस्थानसंस्थितं यत् खलु मन्दरं पर्वतं सर्वतः समन्तात् सम्परिक्षिप्य खलु तिष्ठतीति नवयोजनसह स्राणि नव च चतुष्पञ्चाशानि योजनशतानि षट् चैकादश भागान् योजनस्य बहिर्गिरिविष्कम्भः एकत्रिंशतं योजनसहस्राणि चत्वारि च ऊनाशीतानि योजनशतानि किञ्चिद्विशेषाधिsaf बहिर्गिरिरयेण अष्ट योजनसहस्राणि नव च चतुष्पञ्चाशानि योजनशतानि षट् चैकादशभागान् योजनस्य अन्तर्गिरिविष्कम्भः अष्टाविंशतिं योजनसहस्राणि त्रीणि च षोडशोत्तराणि योजनशतानि अष्ट च एकादशभागान् योजनस्य अन्तर्गिरिपरिरयेण तत् खलु एकया पद्मवर वेदिकया एकेन च वनपण्डेन सर्वतः समन्तात् सम्परिक्षिप्तम्, वर्णकः यावद् देवा आसते, मन्दरस्य खलु पर्वतस्य पौरस्त्येन अत्र खलु महदेकं सिद्धायतनं प्रज्ञप्तम्, एवं चतुर्दिशि चत्वारि सिद्धायतनानि विदिक्षु पुष्करिण्यः तदेव प्रमाणं सिद्धायतनानां पुष्करिणीनां च प्रासादावतंसकास्तथैव शक्रेशानयोः तेनैव प्रमाणेन, नन्दनवने खलु भदन्त ! कति कूट। नि प्रज्ञप्तानि ? गौतम ! नव कटानि प्रज्ञप्तानि तद्यथा - नन्दनवनकूटं १ मन्दरकूटं २ निषधकूटं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy