SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- चतुर्थवक्षस्कारः सू. ३७ नन्दनवन स्वरूपवर्णनम् ગ सहस्साई णत्र य चउप्पपणे जोवणसए छच्चेगारसभाए जोयणस्स बाहिं गिरिवि एमडी जोयणसहस्साइ चत्तारि य अउणासीए जोयसर किंचितसाहिए चाहिं गिरिपरिरएणं अटू जोयणसहस्साइं णव व चप्पण्णे जोगणसए उच्चेगारसभाए जोयणस्स अंतो गिरिविक्खनो अट्ठावीस जोगणसहस्साई तिमि य सोलसुत्तरे जोयणसए अट्ट य इक्कारसभाए जोयणस्स अंतो गिरिपरिरए, सेणं एगाए पउमरवाए एंगेज व वयसंडेणं सनओ समंता संपरिक्खित्ते वण्णओ जात्र देवा आतयंति, मंदरस्त णं पव्वयस्स पुरत्थिमेणं एत्थ णं महं एगे सिद्धाययणे पगत्ते, एवं चउद्दिसिं चत्तारि सिद्धाययणा विदिसासु पुत्रखरिणीओ तं चैव पमाणं सिद्धाययणाणं पुक्खरिणीणं च पासायडिंगा तहचेत्र सक्केसाणाणं तेणं चेव पमाणेणं, णंदणवणेगं भंते! कद कूडा पण्णत्ता ?, गोयमा ! णव कूडा पण्णत्ता, तं जहा-दणत्रणकूडे १ मंदरकूडे २ सिहकूडे ३ हिमवयकूडे ४ रययकूडे५ रुयगकूडे६ सागरचित्तकूडे७ वइरकूडेट बलकूडे ९ । कहि णं भंते ! णंदणत्रणे णंदणवणकूडे णामं कूडे पण्णत्ते ?. गोयमा ! मंदरस्स पव्यस्त : पुरथिमिल्ल सिद्धाययणस्स उत्तरेणं उत्तरपुरथिमिल्लस्स पासावडेंसयस्स दक्खिणे ं, एत्थ णं णंदणवणे णंदणवणे णामं कूडे पण्णत्ते पंच सइया कूडा पुव्ववण्णिया भाणियव्वा, देवी मेहंकरा रायहाणी विदिसान ति१, एयाहिं चेत्र पुत्राभिलावेणं णेयव्वा, इमे कूडा इमाहिं दिसाहिं पुरथिमिल्लस्स भवणस्स दाहिणेणं दाहिणपुरत्थिमि. ल्लस्स पासायवडेंसगस्स उत्तरेणं मंदरे कूडे मेहवई रायहाणी पुठवेणं२ दक्खिणिल्लस्स भवणस्स पुरत्थिमेणं दाहिणपुरत्थिमिल्लस्स पासायवडेंसगस्स रच्च स्थिमेणं जिस कूडे सुमेहा देवी रायहाणी दक्षिणेणं३ दक्खि जिल्लस्स भवगस्स पञ्चत्थिमेणं दक्षिण रच्चत्थिमिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं हेमत्रए कूडे हेममालिणी देवी रायहाणी दक्खि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy