________________
जम्बूद्वीप प्रचप्तिसूत्रे वि' एतस्यापि कूटस्य 'वडे सो देवो' अवतंसो नाम देवः अधिपतिरस्तीति शेषः, अस्य 'रायहाणी' राजधानी 'उत्तरपच्चस्थिमेणं' उत्तरपश्चिगेन-वायव्य कोणे अस्तीति शेषः ७, ‘एवं' एवम्-अनेन प्रकारेण 'रोयणागिरी' रोचनागिरिः एतनामकं 'दिसाहथिकूडे' दिग्हस्तिकूटं 'मंदरस्स' मन्दरस्य पर्वतस्य 'उत्तरपुरस्थियेणं' उत्तरपौरस्त्येन-ईशानकोणे 'उत्तरिल्लाए'
औत्तराद्याः उत्तराभिपुखं वहन्त्याः 'सीपाए' शीताया. महानद्याः 'पुरथिमेणं' पौरस्त्येनपूर्वदिशि विद्यत इति शेषः 'एयस्स वि' एतस्यापि कूटस्य शेयणागिरी देवो' रोदनागिरिनाम देवः अधिपतिरस्ति अस्य 'रायहाणी' राजधानी 'उत्तर पुरथिमेणं' उत्तरपौरस्त्येन ईशानकोणे वर्तेत इति शेषः ८॥ सू०३६ ॥
अथ नन्दनवनं वर्णयितुमुपक्रमते-कहि णं भंते ! मंदरे' इत्यादि।
मूलम्-कहि णं भंते ! भंदरे फनए णंदणवणे णामं वणे पण्णत्ते?, गोयमा ! भदसालवणस्त बहुसमरमणिजाओ भूमिभागाओ पंचजोयणसयाई उद्धं उप्पइत्ता एत्थ णं मंदरे पवए गंदणरणे णानं वणे पण्णत्ते पंच जोयणसयाइं चकवालविक्खंभेणं बटे वलयाकारसंठाणुसंठिए जे णं मंदरं पव्वयं सवओ समंता संपरिक्खित्ताणं चिट्ठइति णवजोयणसीयाए महाणईए पच्चत्यिमेणं एयस्स वि वडेंसो देवो रायहाणी उत्तरपच्चस्थिमेणं) वतंस नामका जो दिग्हस्तिकूट है वह मन्दर पर्वत की वाय विदिशा में है तथा उत्तरदिशा की ओर वहनेवाली सीता महानदी की पश्चिमदिशा में है इस कूट के अधिपति देवका नाम क्तंस है इसकी राजधानी वायव्यकोण में है (एवं रोअणागिरि दिसा हथिकूडे मंदरस्स उत्तरपुरस्थिमेगी, उत्तरिल्लाए सीआए पुरस्थिमेणं एयस्स वि रोयणागिरि देवो रायहाणी उत्तर पुरथिमेणं) रोचनागिरि नामका जो दिग्हस्तिकूट है वह अन्दर पर्वत की ईशान विदिशा में है तथा उत्तरदिशा की ओर वहती हुई सीतानदी की पूर्व दिशा में इस कूट के अधिपति का नाम रोचनागिरि है इसकी राजधानी ईशानकोण में है ॥३६॥ ईए पच्चत्थिमेणं एयस्स वि वडेंसो देवो रायहाणी उत्तरपच्चत्थिमेणं' पतस नाम - હસ્તિ ફૂટ છે તે મંદર પર્વતની વાયવ્ય-વિદિશામાં આવેલ છે તેમજ ઉત્તર દિશા તરફ પ્રવાહિત થતી સીતા મહાનદીની પશ્ચિમ દિશામાં છે. આ ફૂટના અધિપતિ દેવનું નામ વતંસ छ. सनी यानी वाव्य शुभां भावी छे. “एवं रोअणागिरि दिसाहत्थि कूडे मंदरस्स उत्तरपुत्थिमेणं उत्तरिल्लाए सीआए पुरथिमेणं एचस्स वि रोयणगिरि देवो रायहाणी उत्तर पुरथिमेणं' शयन नाम तिट छ, ते भन्६२ ५६ तनी शान वशमा આવેલ છે તથા ઉત્તર દિશા તરફ પ્રવાહિત થતી સીતા નદીની પૂર્વ દિશામાં આવેલ છે. આ કટના અધિપતિનું નામ રચનગિરિ છે. એની રાજધાની ઈશાન કેણુમાં આવેલી છે. સૂત્ર ૩૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org