SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३६ मेरुपर्वतस्य वर्णनम् दक्षिणदिशि विद्या इति शेषः (एयस्सवि) एतस्यापि कूटस्य 'कुमुदो देवो' कुमुदो नामदेवाअधिपोऽस्ति अस्य 'रायहाणी' राजधानी दाक्षिणपचत्थिमेणं' दक्षिणपश्चिमेन-नैर्ऋत्यको णेऽस्ति ५, ‘एवं' एवम् बनेन प्रकारेण 'पलासे' पलाश:-पलाशाभिधं 'विदिसाहथिकूडे' विदिग्ह स्तिकूट 'मंदरस्स' मन्दरस्य 'उत्तरपच्चस्थिमेणं' उत्तरपश्चिमेन वायव्यकोणे 'पञ्चस्थि. मिल्लाए' पाश्चिमात्यायाः पश्चिमाभिमुखं वहन्त्याः 'सीयोयाए' शीतोदाया माहानद्याः 'उत्त. रेणं उत्तरेण-'उत्तरदिशि अस्तीति शेष: 'एयस्स वि' एतस्यापि कूटस्य 'पलासे देवो' पलाशो नाम देव:-अधिपतिरस्तीति शेषः, अस्य 'रायहाणो' राजधानी 'उत्तरपच्चस्थिमेणं' उत्तरपश्चिमेन वायव्य कोणे अस्तीति शेषः ६, 'एवं' एवम्-अनेन प्रकारेण 'वडेंसे' अवतंस:--अवतं. साभिधं 'विदिसाहत्यिकडे' विदिग्हस्ति कूटं 'मंदरस्स' मन्दरस्य पर्वतस्य 'उत्तरपच्चत्थिमेणं' उत्तरपश्चिमेन-वाय कोणे 'उत्तरिल्लाए' औत्तराद्याः उत्तराभिमुखं वहन्त्याः 'सीयाए' शीतायाः 'महाणईए' महानधाः 'पत्थिमेणं' पश्चिमेन-पश्चिमदिशि विद्यत इति शेषः, 'एयस्स नामका जो दिग्हस्निकूट है वह मन्दर पर्वत की नैऋतकोण में है तथा पश्चिम. दिशा की ओर बहती हुई शीतोदा महानदी की दक्षिण दिशा में है (एयस्स वि कुमुदो देवो रायहाणी दाहिणपच्चत्थिमेणं) इस कट के अधिपति का नाम कुमुद है और यह देव है इसकी राजधानी इस कूट की नैऋतरूप विदिशा में है (एवं पलाने वि दिसाहत्थिकडे मंदरस्स उत्तरपच्चत्थिमेणं पच्चधिमिल्लाए सीओआए उत्तरेण एयस वि पलासो देवो रायहाणी उत्तरपच्चधिमेण) इसी सरह पलाश नामका जो दिग्नास्तिकट है यह कूट भी मन्दर पर्वत की वायव्यकोणरूप विदिशा में हैं तथा पश्चिमदिशा की ओर बहनेवाली शीतोदा महानदी की उत्तरदिशा में है इस कटका देव इसी पलाश नामका है इसकी राजधानी वायव्यकोण में है (एवं वडेंले विदिसाहस्थिडे संदरस्स उत्तरपच्चस्थिमेणं उत्तरिल्लाए दक्खिणेणं' मुह नामे हस्ति दूट छ त मन्४२ ५ तना नत्य मा मावस छ તથા પશ્ચિમ દિશા તરફ પ્રવાહિત થતી શીદા મહાનદીની દક્ષિણ દિશામાં આવેલ છે. 'एयस्स वि कुमुदो देवो रायहाणी दाहिणपच्चत्थिमेणं' २॥ यूटना धिपतिनु नाम मुह છે અને આ અધિપતિ દેવ છે. એની રાજધાની આ ફૂટના નિત્ય રૂ૫ દિશામાં આવેલી छ. 'एवं पलासे विदिसाहत्थिकूडे मंदरस्स उत्तरपच्चत्थिमेणं पच्चस्थिमिल्लाए सीओआए उत्तरेणं एयस्स वि पलासो देवो रायहाणी उत्तरपच्चत्थिमेणं' 0 प्रमाणे ताश नाम: દિલ્ડસ્તિ કૂટ છે, આ કૂટ પણ મન્દર પર્વતની વાયવ્ય-કણ રૂપ વિદિશામાં આવેલ છે. તેમજ પશ્ચિમ દિશા તરફ પ્રવાહિત થતી શીદા મહાનદીની ઉત્તર દિશા માં આવેલ છે. આ કૂટને દેવ પલાશ નામથી જ સુપ્રસિદ્ધ છે અને એની રાજધાની વાયવ્ય કોણમાં આવેલી છે. ___ 'एवं वडेसे विदिसाहत्थिकूडे मदरस्स उत्तरपच्चत्थिमेणं उत्तरिल्लाए सीयाए महाण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy