SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. ३७ नन्दनवनस्वरूपवर्णनम् ४५५ सर्वविदिक्षु 'संपरिक्खित्ता' 'संपरिक्षिप्य - परिवेष्टय 'णं' खलु 'चिट्ठ इति' तिष्ठतीति, अथ मन्दरस्य बहिर्विष्कम्भादिमानमाह - 'णव जोयणसहस्साई' इत्यादि - नव नवसंख्यानि योजन - सहस्राणि 'णव य' नव च 'चउप्पण्णे' चतुष्पञ्चशानि चतुष्पञ्चाशदधिकानि 'जोयणसए' योज 'नशतानि 'छच्चेगार सभाए' षट् चैकादशभागान् 'जोयणस्स' योजनस्य 'बाहि' बहिः बहिः प्रदेशे 'गिरिविवखंभो' गिरिविष्कम्भः गिरिः मन्दरस्य पर्वतस्य विष्कम्भः विस्तारः, पर्वतानां हि नितम्बभागे वाह्याभ्यन्तरभेदाद् द्वौ विष्कम्भौ भवतः, तत्र बाह्यो विष्कम्भः उक्तः, तथा - 'एगत्तीसं' एकत्रिंशतं 'जोयणसदस्साई' योजन सहस्राणि 'चत्तारि य' चत्वारि च 'अउ - 'णासीए' ऊनाशीतानि - ऊनाशीत्यधिकानि 'जोयणसए' योजनशतानि 'किंचिविसे साहिए' किञ्चिद्विशेषाधिकानि - किञ्चिदधिकानि 'बाहिं' बहि:- बहिः प्रदेशवर्ती 'गिरिपरिएणं' गिरिपरियः गिरेः मन्दरस्य परिरयः परिधिः 'णं' खलु अस्तीति शेषः तथा 'अटु' अष्ट 'जोयणसहस्साई' योजनसहस्राणि 'णव य' नव च 'चउप्पण्णे' चतुष्पञ्चाशानि चतुष्पञ्चाशदधिका नि 'जोयणसए' योजनशतानि 'छच्चेगारसभाए ' षट् चैकादशभागान् 'जोयणस्स' योजनस्य 'अंतो' अन्तः - मध्ये नन्दनवनात् प्रागू 'गिरिदिक्खंभो' गिरिविष्कम्भः - मेरु पर्वत विस्तारः, तथा (अट्ठावीस ) अष्टाविंशर्ति (जोयणसहस्साई ) योजनसहस्राणि ( तिष्णिय) त्रीणि च 'सोलसुत्तरे' षोडशोत्तराणि - षोडशाधिकानि ( जोयणसए) योजनशतानि (अट्ठय) अष्टच सव्वओ समता संपरिक्खित्ताणं चिट्ठइति) यह नन्दन वन सुमेरु पर्वत को चारों ओर से घेरे हुए है । (णवजयणसहस्साइणव य चउप्पण्णे जोयणसए छच्चेगारसभाए जोगणसए बाहिं गिरिबिक्खंभो ) सुमेरुपर्वत का बाह्य विष्कम्भ ९९५४ योजन का और एक योजन के ११ भागों में ६ भाग प्रमाण है ( एगतीसं जोयणसहस्सा चत्तारि य अउणासीए जोयणसए किंचि विसेसाहिए चाहिँ गिरिपरिरएणं, अट्ठ जोयणसहस्साइं णव य चत्रपणे जोयणसए छच्चेगारसभाए जोयणस्स अंतो गिरिविवखंभो इस गिरि का बाह्य परिक्षेप कुछ अधिक ३१४७९ योजन का है और भीतरी विस्तार इसका ५९५४ योजन का है और एक योजन के ११ भागों में से छ भाग प्रमाण है (अट्ठावीसं जोयणसहस्साइ 'जेणं मंदरं पव्वयं सव्वओ समता संपरिक्खित्ताणं चिट्ठइत्ति' या नंदनवन समेरु पर्वतथी ચામેર . આવૃત छे. 'णव जोयणसरस्साई णबय चउप्पण्णे जोयणसए छच्चेगारसभाए जोयस बाहिं गिरिविक्खंभो' सुमेरु पर्वतन माह्य विष्ल ८५४ सोन भेटलो ाने खेड योजना ११ लोगोमा लाग प्रमाणु छे. 'एगतीसं जोयणसहस्साइं चत्तारिय अणसीए जोणस किंचि विसेलाहिए बाहिं गिरिपरिरएणं, अट्ठ जोयणसहस्साई णवय चउपणे जोयणसए छच्चेगारसभाए जोयणस्स अंतो गिरिविक्खंभों मा गिरिन। बाह्य પરિક્ષેપ કૈંક અધિક૩૧૪૭૯ ૨ાજન જેટલે છે અને ભીતરી વિસ્તાર એના ૮૯૫૪ योजन बेटो भने ४ योजना ११ लोगोमांथी आग प्रभाणु छे 'अट्ठाषीसं जोयण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy