SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे गाइपडागा घटाजुयला चामरजुयला उप्पलहत्थगा जाव सयसहस्तपत्त हत्थगा सवरयणामया अच्छा जाव पडिरूवा ४ । तस्त णं गंगाप्पवाय. कुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे गंगादीवे णामं दीवे पण्णत्ते, अट्ट जोयणाई आयामविक्खंभेणं साइरेगाइं पण्णवीसं जोयणाइं परिबखेवेणं दो कोसे ऊसिए जलंताओ सच्चवइरामए अच्छे सण्हे० । से णं एमाए परमवरवेड्याए एगेण य वणसंडेणं सवओ समंता संपरिरिक्वित्ते, वपणओ भाणियव्यो। गंगादीवस्स णं दीवस्स उप्पि बहुसमरमणिउजे भूमिभागे पण्णत्ते। तस्स णं बहुमज्झदेसभाए एत्थ णं महं गंगाए देवीए एगे भवणे पणत्ते, कोसं आयामेणं अद्धकोसं विकखंभेणं देसूणगं च कोसं उ8 उच्चत्तेणं अणेगखंभसयसणिविटे जाव बहुमज्झदेसभाए मणिपेढियाए सयणिज्जे से केणट्रेणं जाव सासए णामधेज्जे पण्णत्ते ॥सू० ४॥ छाया-तस्प खलु पद्महदस्य पौरस्त्येन तोरणेन गङ्गा महानदी प्रव्यूढा सती पूर्वाभिमुखी पञ्चयोजनशतानि पर्वतेन गत्वा गङ्गावत कूटे आवृत्ता सती पञ्चत्रयोविंशति योजनशतानि जींश्च एकोनशितिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महाघटमुखप्रवृत्तकेन मुक्तावलीहारसंस्थितेन सातिरेकयोजनशतकेन प्रपातेन प्रपतति गङ्गामहानदी यतः प्रपतति अत्र खलु महती एका जिविका प्रज्ञता। सा खलु जिविका अद्रयोजनमायामेन पद सक्रोशानि योजनानि विष्कम्भेण अर्द्धकोशं वाहल्येन मारनुखविकृतसंस्थानसंस्थिता सर्वचत्रमयी अच्छा श्लक्ष्णा ० । गङ्गा महानदी यत्र प्रपतति अत्र खलु महदेकं गङ्गाप्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम् , पष्टिं योजनानि आयामविष्कम्भेण, नवतं .योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण, दश योजनानि उद्वेधेन अच्छं श्लक्ष्णम् रजतमयवालुकाकम् वैडूर्यमणिस्फटिकपटलप्रत्यवतटं मुखावतारं सुखोतारं नानामणियोर्थसुबद्धं वृत्तम् आनुपूर्यसुजातवप्रगम्भीरशीतल जलं संछन्न पत्र बिसमृणालं बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीक शतपत्र सहस्र पत्र शतसहस्रपत्र प्रफुल्ल केसरोवचितं पदपद मधुकरपरिभुज्यमानकमलम् अच्छविमलपथ्यसलिलं पूर्ण परिहस्तभ्रमन्मत्स्यकच्छपानेकशकुनगणमिथुनपविचरितशब्दोम्नतिकमधुरस्वरनादितं प्रासादीयम् ४ । तत् खलु एकया पद्मवरवेदिकया एकेन च वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्त , वेदिकावनपण्डयोः पद्मानां च वर्णको भणितव्यः । तस्य खलु गङ्गाप्रपात कृण्डस्य त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तद्यथा-पौरस्त्ये दक्षिणे पाश्चात्ये तेषां खलु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy