________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ४ गङ्गासिन्धुमहानदीस्वरूपनिरूपणम् ३७ सुब्भरययामयबालुयाए वेरुलियमणिफालियपडलपञ्चोयडे सुहोयारे सुहोत्तारे णाणामणितित्थसुबद्धे वट्टे अणुपुव्वसुजाय वप्पगंभीरे सीयलजले संछण्णपत्तभिसमुणाले बहुउप्पलकुमुयणलिणसुभगसोगंधिय पोंडरीय महापोंडरीय सयपत्त सहस्सपत्तसयसहस्सात्तपफुल्ल केसरोवचिए छप्पयमहुयरपरिभुज्जमाणकमले अच्छविमलपत्थसलिले पुणे पडिहत्थ भमंतमच्छकच्छभ अणेगसउणगणमिहुणवियरिय सदुन्नइयमहुरसरणाइए पासाइए ४। से णं एगाए पउमवरवेइयाए एगेण य वणसंडेगं सव्वओ समंता संपरिक्खित्ते वेइयावणसंडगाणं पउमाणं बण्णओ भाणियवो । तस्स णं गंगप्पवायकुंडस्स तिदिसिं तओ तिसोवाणपडिरूवगा पण्णत्ता, तं जहा-पुरस्थिमेणं१ दाहिणेणं२ पञ्चत्थिमेणं३, तेसि णं तिसो. वाणपडिरूवगाणं अयमेयारूवे वण्णावासे पपणत्ते, तं जहा-वइरामया णेम्मा, रिट्टामया पइट्ठाणा, वेरुलियामया खंभा, सुवण्णरुप्पमया फलया, लोहियक्रमईओ सूईओ वइरामया संधी, णाणा मणिमया आलंबणा आलंबणबाहाओत्ति । तेसि णं तिसोवागपडिरूवगाणं पुरओ पत्तेयं पत्तेयं तोरणा पण्णत्ता। ते णं तोरणा जाणामणिमया णाणामणिमएसु खंभेसु उवणिविसंनिविट्ठा विविहमुत्तरोवइया विविहतारारूपोवचिया ईहामिय उसहतुरगगरमगरविहगवालगकिण्णररुरुसरभरमरकुंजरवणलय पउमलयभत्तिचित्ता खंभुग्गयवइरवेइया परिगयाभिरामा विजारजमलजुयगजंतजुत्ताविव अच्चीसहस्समालणिया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा घंटा वलिचलिय महुरमणहरसरा पासाईया ४। तेसि णं तोरणाणं उरि बहवे अट्र मंगलगा पण्णत्ता, तं जहा-सोथिए१, सिरिवच्छे २, जाव पडिरूवा तेसि णं तोरणाणं बहवे किष्णचामरज्झया जाव सुकिल्लचामरज्झया अच्छा सण्हा० रुप्पपट्टा वइरामयदंडा जलयामलगंधिया सुरम्मा पासाईया ४ । तेसि णं तोरणाणं उपि बहवे छत्ताइच्छत्ता पड़ा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org