________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ४ गङ्गासिन्धुमहानदीस्वरूपनिरूपणम् ३९ त्रिसोपानप्रतिरूपकाणाम् अयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-वज्रमयाः नेमाः, रिष्टम यानि प्रतिष्ठानानि, वैडूर्यमयाः स्तम्भाः, सुवर्णरुप्यमयानि फल कानि, लोहिताक्षमस्य: सूचयः, वज्रमयाः सन्धयः, नानामणिमयानि आलम्बनानि आलम्बनबाहा इति । तेषां खलु त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं२ तोरणाः प्रज्ञप्ताः । ते खलु तोरणा नानामणिमयाः नानामणिमयेषु स्तम्भेषु उपनिविष्टसंनिविष्टाः विविधमुक्तान्तरोपचिताः विविधतारारूपोपचिताः ईहामृगवृषभतुरगनरमकरविहगव्यालककिन्नररुरुशरमचमरकुजरतनलतापमलता भक्तिचित्राः स्तम्भोद्गतवज्रवेदिका परिगताभिरामाः विद्याधरयमलयुगलयन्त्रयुक्ता इव अर्चिः सहस्रमालनिकाः रूपकसहस्रकलिताः भासमानाः बाभास्यमानाः चक्षुर्लोकनश्लेषाः सुखस्पर्शाः सश्रीकरूपाः घण्टावलिचलितमधुरमनोहरस्वराः प्रासादीयाः ४ । तेषां खलु तोरणानामुपरि बहून्यष्टाष्टमङ्गलकानि प्रज्ञप्तानि, तद्यथा-स्वस्तिकं १ श्रीवत्सः२ यावत्प्रतिरूपाणि४ । तेषां खलु तोरणानामुपरि बहवः कृष्णचामरध्वजाः यावत् शुक्लचामरध्वजाः अच्छाः श्लक्ष्णाः रूप्यपट्ठाः वज्रमयदण्डाः जलजामलगन्धिकाः सुरम्याः प्रासादीयाः घण्टा युगलानि चामरयुगलानि उत्पलहस्तकाः-पमहस्तकाः यावत् शतसहस्रपत्रहस्तकाः सर्वत्नमयाः अच्छा. यावत प्रतिरूपाः । तस्य खलु गङ्गाप्रपातकुण्डस्य बहुमध्यदेशभागे अत्र खल्लु महानेको गङ्गाद्वीपो नाम द्वीपः प्रज्ञप्तः, अष्टयोजनानि आयामविष्कम्भेण सातिरेकाणि पञ्चविंशति योजनानि परिक्षेपेण, द्वौ क्रोशावुच्छितो जलन्तात् , पर्वयनमयः अच्छः लक्षणः । स खलु एकया पद्मवरवेदिकया एकेन वनषण्डेन सर्वतः समन्तात् संपरिक्षतः वर्णको भणितव्यः । गङ्गा द्वीपस्य खलु द्वीपस्योपरि बहुसमरमणीयो शूमिभागः प्रज्ञप्तः । तस्य खलु बहुमध्यदेशमागे अत्र खलु एकं महद् गङ्गाया देव्या एकं भवनं प्रज्ञतम् , क्रोशमायामेन अर्द्धकोशं विष्कम्भेण देशोनकं च क्रोशमूर्ध्वमुच्चत्वेन अनेक स्तम्भशतसम्मिविष्टं यावद बहुमध्यदेशभागे मणिपोठिकायां शयनीयम् । अथ केनार्थेन यावत् शाश्वतं नामधेय प्रज्ञशम् ।।४।
टीका-'तस्स गं' इत्यादि । 'तस्स णं तस्य अनन्तरोक्तस्य खलु 'पउमद्दहस्स' पद्मइदस्य 'पुरस्थिमिल्लेणं' पौरस्त्येन पूर्वदिग्भवेन 'तोरणेणं' तोरणेन 'गंगा' गङ्गा-गङ्गानाम्नी 'महानई' महानदी-स्वपरिवारभूतचतुर्दशसहस्र नदी सम्पन्नत्वेन स्वतन्त्रतया समृद्रगामित्वेन
गंगा सिन्धु महानदियों के स्वरूप का कथन 'तस्स णं पउमद्दहस्स पुरथिमिल्लेणं तोरणेणं'
टीकार्थ-(तस्स णं पउमदहस्स पुरथिमिल्लेणं तोरणेणं) उस पद्महूद के पूर्व दिगवर्ती तोरण से (गंगा महाणई पबूढा समाणी पुरत्थाभिनुही पंचजोयणसयाई
ગંગા–સિધુ મહાનદીઓના સ્વરૂપનું કથન'तस्स णं पउमदहस्स पुरात्थिम्मिल्लेणं तोरणेणं इत्यादि'
टीय-'तस्स णं पउमदहस्स पुरथिम्मिल्लेणं तोरणेणं' ते पाहना पूर्व पिता तथी 'गंगा महाणई पवूढा समाणी पुरत्थाभिमुही पश्चजोयणसयाई पब्बएणं गता गंगा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org