________________
४४६
जम्बूद्वीपप्रशप्तिसूत्र 'सोयाए' शीलाया मदानद्याः 'उत्तरेणं' उत्तरेण-उत्तरदिशि ‘एत्य अत्र-अनान्तरे 'ण' खलु 'पउभुत्तरे' पनोत्तर:-पद्मोत्तरनामकं 'णाम' नाम प्रसिद्धं 'दिसाहस्तिकूडे' दिग्हस्तिकूटं 'पण्णत्ते' प्रज्ञप्तम् तच्च 'पंचजोयणसयाई' पंत्र योजनशतानि 'उद्धं उच्चत्तेणं' उर्ध्वमुच्चत्वेन 'पंचगाउयसयाई' पञ्चगव्यूशतानि 'उ वेहेणं' उद्वेधेन-भूमिप्रवेशेन ‘एवं' एवम् उच्चत्वादिवत् 'विक्खंभपरिक्खेवो' विष्कम्भपरिक्षेपः विष्कम्भपरिक्षेपः विष्कम्भो विस्तारस्तत्सहितः परिक्षेपः परिधिः 'माणियञ्यो' भणितव्यः वक्तव्यः, तथाहि मूले पञ्चयोजनशतानि मध्ये योजनानां शतत्रयम् पञ्चसप्तत्यधिकम् उपरि अर्द्धतृतीयानि योजनशतानीत्येवंरूपो विष्कम्भः, परिक्षेपश्च-मूले पञ्चदशयोजनशतानि एकाशीत्यधि कानि, मध्ये एकादशयोजनशतानि षडशीत्यधिकानि किश्चिदनानि उपरि किश्चिन्यूनानि एकनवत्यधिकानि सप्त योजनशतानि इत्येवं रूपः 'चुल्ल हिमवंतस रिसो' क्षुद्रहिमवत्सदृशो वक्तव्यः (पासायाण य) प्रासादानां च मन्दर पर्वत की उत्तरदिशा और पूर्वदिशा के अन्तराल में-इशान कोणमें पद्मोत्तर नापका दिग्हस्निकूट कहा गया है (पंव जोयणमयाई उद्धं उच्चत्तर्ण पंच गाउयल्याई उव्वेहेणं एवं विक्खंभपरिक्खेवो भाणियव्यो चुल्लहिमवंतसरिसो) यह कूट पांचसो योजन की ऊंचाई वाला है तथा जमीन के भीतर यह पांचसौ कोश तक नीचे गया है अर्थात जमीन के भीतर इसकी नीव ५०० कोशतक गहरी गई हुई है विष्कम्भ और परिक्षेप इसका इस प्रकार से है मूलमें इसका विष्कम्भ ५०० पांचसो योजन का है मध्यमे इसका विस्तार ३०० तीनसौ ७५ योजन का है और ऊपर में इसका विस्तार २५० योजन का है मूलमें इसका परिक्षेत्र १५८१ सौ योजन का है मध्य में इसका परिक्षेत्र कुछका ११८६ योजन का है और ऊपर में इसका परिक्षेप कुछ कम ७९१ योजन का है। इस तरह यह कूट क्षुद्र हिमवान् पर्वत के जैसा है (पासायाग य तं चेव) जो प्रमाण क्षुद्रहीमवत् પર્વતની ઉત્તર દિશા અને પૂર્વ દિશાના અંતરાલમાં ઈશાન કોણમાં તેમજ પૂર્વ દિગ્વતી शीता महा नहीनी उत्तर ६शामा पभेत्तरे नाम (स्ति छूट मा छे 'पंच जोयणसगाई उद्धं उच्चत्तेणं पंच गाउयसयाइं उन्हेणं एवं विक्खंभपरिक्खेको भाणियन्बो चुल्लहिमવંતરિતો’ આ કૂટ પાંચસે જન જેટલી ઊંચાઇવાળે છે તેમજ જમીનની અંદર પણ પાંચસે ગાઉ સુધી નીચે ગયેલે છે. એટલે કે જીનની અંદર એની નીમ ૫૦૦ ગાઉ જેટલી ઉંડી છે. એના વિષ્ક–પરિક્ષેપ આ પ્રમાણે છે. મૂલમાં એને ઝિંભ ૫૦૦
જન જેટલું છે. મધ્યમાં અને વિસ્તાર ૩૭૫ રજન જેટલો છે અને ઉપર એનો વિસ્તાર ૨૫૦ જન જેટલું છે એ પરિક્ષેપ ૧૫૮૧ જન જેટલો છે. મધ્યમાં એને પરિક્ષેપ કંઈક કમ ૧૧૮૬ જનને છે, અને ઉપર તેને પરિક્ષેપ ૭૯૧ જન જેટલો છે. આ प्रमाण मा क्षुद्र भिवान पत रेवा छे. 'पासायाणव तं चेव' २८ प्रमाण क्षुद्रलिमવત્ કૂટપતિના પ્રાસાદ માટે કહેવામાં આવેલું છે, તેટલું જ પ્રમાણ આની ઉપર આવેલાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org