SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३६ मेरुपर्वतस्य वर्णनम् ४४७ 'तं चेव' तदेव प्रमाणम् बोध्यं यत् क्षुद्रहिमवत्कूटाधिपप्रासादस्य, अत्र बहुत्वेन निर्देशो वक्ष्यमाण दिग्दस्तिकूटवर्ति प्रासादेष्वपि प्रमाणसाम्यसूचनार्थः, पद्मोत्तरस्याधिपतिमाह'पउमुत्तरो देवो' पद्मोत्तरः पद्मोत्तर नामको देवः तदधिपतिरस्तीति शेषः, अस्य देवस्य 'रायहाणी' राजधानी 'उत्तपुरथिमेणं' उत्तरपौरस्त्येन ईशानकोणे तद्वति कूटाधिपत्वादिति १, अथ शेषकूटानि प्रदक्षिणक्रमेण वर्णयितुमतिदिशति-'एवं णीलवंतदिसाहथिकूडे' इत्यादि एवम् उक्तप्रकारेण नीलबदिग्दस्तिकूटं 'मंदरस्स' मन्दरस्य 'दाहिणपुरस्थिमेणं' दक्षिणपौरस्त्येन-अग्निकोणे 'पुरथिमिल्लाए' पौरस्त्यायाः 'सीयाए' शीताया महानद्याः 'दक्खिजेणं' दक्षिणेन-दक्षिणदिशि बोध्यम्, 'एयस्स वि' एतस्थापि नीलवनामकस्यापि कूटस्य णीलवंतो देवो' नीलवान् देवः अधिपतिः, अस्य 'रायहाणी' राजधानी दाहिणपुरस्थिमेणं' दक्षिणपौरस्त्येन अग्निकोणे अस्तीति शेषः २, 'एवं' एवम् उक्ट वत् 'सुहत्थि दिसाहत्थिकूडे' सुहस्तिदिग्हस्तिकूटं 'मंदरस्स' मन्दस्य पर्वतस्य (दाहिणपुरस्थिमेणं) दक्षिण कूरपति के प्रासाद का कहा गया है वही उसके ऊपर रहे हए देव प्रासादों का कहा गया है। यहाँ बहुवचन का निर्देश वक्ष्यमाणदिग्हस्ति कूटयति प्रासादों को लेकर किया गया है अतः उन सबके प्रमाण भी क्षुद्र हिमवत् कूट के अधिपति के प्रासाद के जैसा ही है ऐसा प्रकट किया गया जानना चाहिये (पउमुत्तरो देवो रायहाणी उत्तरपुरस्थिमेणं) इस पद्मोत्तर दिग्हस्तिकूट का अधिपति पद्मोत्तर मामका देव है इसकी राजधानी ईशानकोणमे है । (एवं णीलवंत दिसाहन्थिकूडे मंडरस्स दाहिणपुरत्थेिमेणं पुरथिमिल्लाए सीयाए दक्षिणेणं एयस्स विणीलबंतो देवो रायहाणी दाहिणपुरधिमेणं) इसी प्रकार नीलवन्तदिग्हस्ति कूट मन्दर पर्वत के अग्निकोण में तथा पूर्व दिग्वर्ती सीता महानदी की दक्षिण दिशा में है इस नीलवन्त नामक दिग्हस्ति कूटका अधिपति इसी नामका है इसकी राजधानी इस दिग्दस्लिकूट के आग्नेयकोण में है। (एवं सुहस्थिदिसाहत्थिकूटे अंदर दाहिणपुरस्थिमेणं दक्खिणिल्लाए सीओआए पुरथिमेणं દેવ પ્રાસાદ્યો માટે પણ જાણવું. અહીં બહુવચન કથન વક્સમાણ દિલ્ડસ્તિકૂટવતી પ્રાસાદોને લઈને કરવામાં આવેલું છે. એથી તે બધાનું પ્રમાણ પણ ક્ષુદ્રહિમવત્ ફૂટના અધિપતિના प्रसादु छ, मेवु नी यु नये. 'पउगुत्तरो देवो रायहाणी उत्तरपुरथि મેળ' આ પત્તર દિહતિ ફૂટને અધિપતિ પત્તર નામક દેવ છે. એની રાજધાની शान म. सावी . 'एवं णीलवंतदिसाहन्थिकूडे मंदस्त दाहिणपुरस्थिमेणं पुरथिमिल्लार सीयोए दक्खिणेणं एयस्स वि णीलवंतो देवो रायहाणी-दाहिणपुरस्थिमेणं' मा પ્રમાણે જ નીલવન્ત દિગ્વસ્તિ ફૂટ મન્દર પર્વતના અગ્નિકોણમાં તેમજ પૂર્વ દિગ્વતી સીતા મહાનદીની દક્ષિણ દિશામાં આવેલ છે. આ નીલતન્ત નામક દિહસ્તિ ફૂટને અધિ પતિ એ જ નામ છે એની રાજધાની મા દિતિ ફૂટના આગ્નેય કેશુમાં આવેલી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy