SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सु. ३६ मेरुपर्वतस्य वर्णनम् ४४५ प्रज्ञतानि ?, 'गोयमा " गौतम ! 'अट्ठ' अष्ट 'दिसाहत्थिकूडा' दिग्रहस्तिकूटानि दिक्षु ऐशान्यादिषु विदिगादिषु हस्तिकूटानि हस्त्याकाराणि कूटानि 'पण्णत्ता' प्रज्ञप्तानि 'तं जहा ' तद्यथा 'पउमुत्तरे' पद्मोत्तरः १, 'णीलवंते' नीलवान् २, 'सुहत्थी' सुहस्ती ३, 'अंजणगिरी' अञ्जनगिरिः, अत्राञ्जनशब्दस्य 'वनगिर्योः संज्ञायां कोटरकिं' शुलुकादीनाम् । ६|३|११७ ||' इति पाणिनीयसूत्रेण दीर्घः ४, 'कुमुदे य' कुमुदश्च ५, 'पलासे य' पलाशच ६, 'वर्डिसे' वतंसः ७, 'रोयणागिरी' रोचना गिरिः क्वचिद् रोहणागिरिः पठ्यते अत्रापि उपरितनसूत्रेणैव दीर्घः ८ | || १॥ अथैषां कूटानां दिशो व्यवस्थापयितुमुपक्रमते - 'कहि णं भंते!" इत्यादि - क खलु भदन्त ! 'मंदरे पव्वए' मन्दरे पर्वते, 'भदसालवणे' भद्रशालवने 'पउमुत्तरे' पद्मोतरः पद्मोदरं 'णा' नाम प्रसिद्धं 'दिसाहस्तिकूडे ' दिगृहस्तिकूटं 'पण्णत्ते' प्रज्ञप्तम् कथितम् ? 'गोयमा !' गौतम ! 'मंदरस्स पञ्चयस्स' मन्दरस्स पर्वतस्य 'उत्तरपुरस्थिमेणं' उत्तरपौरस्त्येन - ईशानकोणे 'पुरथिमिल्लाए' पौरस्त्यायाः - पूर्वदिग्वर्तिन्याः भद्रशाल वन में कितने दिगहस्ति कूट कहे गये हैं । ये कूट ईशान आदि विदिशाओं में एवं पूर्वादि दिशाओं में होते हैं और आकार इसका हस्ति का जैसा होता है इस कारण इनको हस्तिकूट कहा गया है उत्तर में प्रभु कहते हैं - (गोपमा ! अट्ठ दिसाहस्थि कूडा पण्णत्ता) हे गौतम! आठ दिगहस्तिकूट कहे गये हैं (तं जहा) जो इस प्रकार से है (पउमुत्तरे १ णीलवंते२ सुहस्थि३, अंजणागिरि४, कुमुदेअ५ पलासे ६, वर्डिसे७, रोयणागिरि ॥८॥ ) पद्मोत्तर १, नीलवान् २ सुहस्ति ३, अंजनगिरि४, कुमुद, पलाश, वतं स७ और रोचनागिरि या रोहणागिरि (कहिणं भंते ! मन्दरे पवए भहसालवणे पउमुत्तरे णानं दिसाहत्थिकूडे पण्णत्ते) हे भदन्त ! मन्दर पर्वत पर वर्तमान भद्रशाल वन में पद्मोत्तर नामका दिए हस्तिकूट कहां पर कहा गया है ? उत्तर मे प्रभु कहते है (गोयमा ! मंदरस्स फवग्रस्त उत्तरपुरत्थिमेणं पुरथिमिल्लाए सीयाए उत्तरेणं एत्थणं परमुत्तरे णामं दिशाहत्थि कूडे पण्णत्ते) हे गौतम! વગેરે વિદિશાઓમાં તેમજ પૂર્વાદ ક્રિશાએમાં હાય છે. અને આકાર એમનેા હસ્તિક જેવા હાય છે. એથી જ એ હસ્તિફૂટ કહેવામાં આવ્યા છે. જવાબમાં પ્રભુ કહે છે— 'mant! ag fengfage; qonar' & lau! 28 Gogfa şi sequi mida v. ३, सुत्थि ४, अंजणागिरि ५, कुमु , पद्मोत्तर - १, नीतवान्-२, सुद्धस्ति अने शथनागिरि शहाजिरि 'तं जहा' ते या प्रमाणे छे - १ पउमुत्तरे २ णीलवंते अ ६, पलासे ७, वडिसे ८, रोयणागिरि ९ ||१|| 3, मननगिरि–४, भुह-य, पलाश - ६, वतंस-७, 'कहिणं भंते ! मंदरे पव्वर भहसालवणे पउमुत्तरे णामं दिस (हथिकूडे पण्णत्ते' हे अहं'त ! મંદર પર્વત ઉપર વમાન ભદ્રશાલવનમાં પદ્માત્તર નામક દિવ્હસ્તિ ફૂટ કાચા સ્થળે आवे छे ? उत्तर अलु डे हे - 'गोयमा ! मंदरस्स पव्त्रयस्स उत्तरपुरत्थिमेणं पुरस्थि - मिल्लाए सीयाए उत्तरेणं एत्थणं पउमुत्तरे णामं दिसाहत्थिकूडे पण्णत्ते' हे गौतम! मंडर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy