________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे
यावद्धूपकडुच्छुकानाम् अत्र यावत्पदेन 'असए' इत्यस्य ग्रहणम्, तथा च अष्टशतं धूपकटुच्छुकान धूपपात्र विशेषाणां प्रज्ञप्तम्, अनयोजिनप्रतिमा धूपकडुच्छकयो र्वर्णको राजप्रश्नीयसूत्रस्याशीतितमैकाशीतितमाभ्यां सूत्राभ्यां ग्राह्यः, तदर्थश्च तयोरेव मत्कृतसुबोधिनीcharasata इति । अथावशिष्ट सिद्धायतनवर्णनार्थमुक्तरीतिं प्रदर्शयति- 'मंदरस्स णं' मन्दरस्य खलु 'पव्त्रयस्स' पर्वतस्य ' दाहिणेणं' दक्षिणेन- दक्षिणदिशि 'भदसालवनं' भद्रशालवनं 'पण्णा' पञ्चाशतं योजनानि अवगाह्येति ग्राह्यम् ' एवं ' एवम् उक्तरीत्या 'चउद्दिसिंपि' चतुर्दिश्यपि दिक्चतुष्टयेऽपि 'मंदरस्स' मन्दरस्य पर्वतस्य 'भद्दसालवणे' भद्रशालवने 'चत्तारि' चत्वारि 'सिद्धाययणा' सिद्धायतनानि 'भाणियन्वा' भणितव्यानि वक्तव्यानीत्यर्थः यदत्र सिद्धायतनत्रिकस्यातिदेशे कर्त्तव्ये तच्चतुष्टयातिदेशः कृतस्तत्र समाधानं जम्बूद्वीप-द्वारवर्णकोक्तम् ' एवं चत्तारि वि दारा भाणियव्वा' इत्येतत्सूत्रव्याख्यानमनुसृत्य बोध्यम्, अथैतदन्तर्गतपुष्करिणी चतुष्टयं वर्णयितुमुपक्रमते - 'मंदरस्स' मन्दरस्य 'णं' खलु 'पव्वयस्स' पर्वतस्य 'उत्तरपुरत्थिमेणं' उत्तरपौरस्त्येन ईशानकोणे 'भदसालवनं' भद्रशालवनं 'पण्णा सं' प्रतिमाओं को जानना चाहिये (देवच्छंदगस्स जाव धूवकडुच्छुगाणं इति) यह देवच्छंद सर्वात्मना रत्नमय है यावत् यहां पर १०८ धूपकडा हे हैं - जिनमे धूप जलाई जाती है जिनप्रतिमा और धूपकटाहों का वर्णन जानने के लिये राजप्रश्नीय सूत्र के ८० और ८१ सूत्रों को देखना चाहिये उनकी टीका में मैने इस विषय को स्पष्ट किया है (मंदरस्स णं पव्वयस्स दाहिणेणं भद्दसालवणं पण्णासं एवं चउद्दिसि पि मदरस्स भद्दसालवणे चत्तारि सिद्धाययणा भाणियव्वा) मन्दर पर्वत की दक्षिणदिशा में भद्रशालवन में ५० योजन आगे जाने पर - भद्रशाल वन में ५० योजन प्रवेश करने पर मन्दर पर्वत की चारों दिशाओं में भद्रशाल वन में सिद्धायतन है यहां तीन सिद्धायतन कहना चाहिये थे - परन्तु जो चार सिद्धायतन कहे गये हैं इस सम्बन्ध में समाधान जम्बूद्वीपद्वार के वर्णक में कह तेभन यक्ष प्रतिभायो लागुवी लेई मे. 'देवच्छंद्गरस जाव धूवकडुच्छ्रयाणं इति' भा દૈવચ્છંદ સર્વાત્મના રત્નમય છે. યાવત્ અહીં ૧૦૮ ધૂપ કટાહા છે. જેમાં ધૂપ સળગાવવામાં આવે છે. જિનપ્રતિમા અને ધૂપ કટાહાના વન વિષે જાણવા માટે રાજ પ્રશ્નીય સૂત્રના ૮૦ અને ૮૧મા સુત્રો જોવા જોઈએ. એ સૂત્રોની ટીકામાં મેં આ વિષયનુ स्पष्टी यु छे. 'मंदरस्स णं पव्वयस्स दाहिणेण भदसालवणं पण्णासं एवं चउद्दिसिं पिमंदरस्स भहसालवणे चत्तारि सिद्धाययणा भाणियव्वा' भर पर्वर्तनी दक्षिणु डिशाभां *ભદ્રશાલ વનમાં ૫૦ ચેાજન આગળ જવાથી ઉપર ભદ્રશાલવનમાં ૫૦ ચાજન પ્રવિષ્ટ થયા
પછી મન્દર પર્યંતની ચેામૈર, ભદ્રશાલ વનમાં ચાર સિદ્ધાયતને આવેલા છે. અહીં ત્રણ · સિદ્ધાયતના કહેવાં જોઈએ પણ ત્રણના સ્થાને જે ચાર સિદ્ધાયતને કહેવામાં આવેલાં છે, · એ સબંધમાં સમાધાન જ ખૂદ્રીપ દ્વારના વર્ણાંકમાં કરવામાં આવેલુ છે. આ સમાધાન
४४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org