SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवसस्कारः सू. ३६ मेरुपर्वतस्य धनम् पञ्चाशतं 'जोयणाई' योजनानि 'ओगाहित्ता' असाह्य अतीत्य 'एत्य णं' अत्र अत्रान्तरे खलु 'चत्तारि' चतस्रः 'णंदापुक्खरिणीभो' नन्दापुष्करिण्यः नन्दाख्याः शाश्वताः पुष्करिण्य: 'पण्णत्ताओ' प्रज्ञप्ताः 'तं जहा' तद्यथा 'पउमा' पदमा१ 'पउमप्पभा' पदमप्रभा २ 'चेव' चैव 'कुमुदा' कुसुदा ३ 'कुमुदप्पभा' कुमुदप्रभा ४ इति, ताः प्रमाण दितो वर्णयितुमाह-'ताओणं' इत्यादि ताः अनन्तरोक्ताः खलु 'पुक्ख विणीओ' पुष्करिण्यः ‘पंचासं' पश्चाशतं 'जोयणाई' योजनानि 'आयामेणं' आयामेन दैयेण 'पणवीसं' पञ्चविंशतिं 'जोयणाई योजनानि 'विक्खंभेणे' विष्कम्भेण विस्तारेण 'दसमोयणाई दशयोजनानि 'उध्वे हेणे' उद्वेधेन भूमिप्रवेशेन उण्डत्वेन 'वेइया वनसंडाण' वेदिका वनषण्डयोः 'वण्णओ' वर्णकः 'भाणियध्वो' भणितव्यः-वक्तव्यः, स च चतुर्थस्य मत्कृतव्याख्यातो बोध्यः, तदर्थश्च तत एव बोध्यः, 'चतुदिया गया है यह समाधान वहां एवं चत्तारिवि दारा भाणियव्वा' इस सूत्र के अनुसार जान लेना चाहिये (मन्दरस्स णं पव्ययस्स उत्तरपुरस्थिमेणं भदसालवर्ण पण्णसिं जोयणाई ओगाहित्ता एत्थणं चत्तारि गंदापुक्खरिणीओ पण्णसाओ) मन्दर पर्वत के ईशानकोण में भद्रशालवन को ५० योजन पार करके आगतस्थान में चार नन्दा नामकी शाश्वत पुष्करिणियां हैं (तं जहा) इनके नाम इस प्रकार से है-(पउमा१, पउमप्यभार, चेव कुमुदा ३, कुमुदप्पभा४) पद्मा, पद्मप्रभा, कुमुदा और कुमुदप्रभा (ताओ णं पुक्खरिणीओ पण्णासं जोगणाई आयामेणं पणवीसं जोयणाई विखंभेणं, दस जोयणाई वेहेणं वण्णी वेड्यावणसंडाणं भाणियव्यो) ये पुष्करिणियां आयाम में ५० योजन की हैं और विष्कम्म में २५ योजन की हैं तथा इनकी गहराई १० योजन की हैं । यहाँ वेदिका और वनषण्ड का वर्णन करलेना चाहिये और वह चतुर्थ सूत्रकी व्याख्या से समझलेना चाहिये (चउद्दिसिं तोरणा जाव तासिणं पुक्खरिणी] त्यां एवं चत्तारि वि दारा भाणियव्या' मा सूत्र भु५ on ough a - 22. 'मंदररस णं पव्वयस्स उत्तरपुरथिमेणं भदसालवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं चत्तारि गंदापुवखरिणीओ पण्णत्ताओ' भन्६२ ५तना शान मां भद्रशासनने ५० 210 पापी જઈએ ત્યારબાદ જે સ્થાન આવે છે ત્યાં નન્દા નામક ચાર શાશ્વત પુષ્કરિણુએ છે 'तं जहा' तमन। नाम। ॥ प्रमाणे छे-'पउमा १, पउमप्पभा २, चेव कुमुदा ३ कुमुदप्पमा ४' ५, ५५मा, भुडी भने सुभुप्रभा. 'ताओणं पुक्खरिणीओ पण्णासं जोयणाई आयामेगं पणवीसं जोयणाई विक्खंभेणं, दस जोयणाई उव्वेहेणं वष्णओ वेइयावणसंडाणं भाणियव्वों से પુષ્કરિણીઓ આયામની અપેક્ષાએ ૫૦ એજન જેટલી છે. અને વિષ્કભની અપેક્ષાએ ૨૫ જન જેટલી છે. તેમજ એમની ગંભીરતા ઊંડાઈ) ૧૦ એજન–જેટલી છે. અહીં વેદિકા અને વનખંડનું વર્ણન કરી લેવું જોઈએ. અને વેદિકા અને વનખંડ વિષેનું વર્ણન ચતુર્થ सूत्रनी व्यायामांयी तशी नसे. 'चउदिसिं तोरणा जाब तासिणं पुक्खरिणीणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy