SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४२८ जम्बूद्वीपप्रज्ञप्तिसूत्रे १ नलिना २ उत्पला ३ उत्पलोज्ज्वला ४ तदेव प्रमाणं मध्ये प्रासादावतंसक शक्रस्य सपरि वारः तेनैव प्रमाणेन दक्षिणपश्चिमेनापि पुष्करिण्यः - भृङ्गा १ भृङ्गनिभा २ चैव अञ्जना ३ अञ्जनप्रभा ४ | प्रासादावतंसकः प्रक्रस्य सिंहासनं सपरिवारम् उत्तरपश्चिमेन पुष्करिण्यः श्रीकान्ता १ श्रीचन्द्रा २ श्रीमहिता ३ चैव श्री निलया ४ प्रासादावतंसकः ईशानस्य सिंहासनं सपरिवारमिति । मन्दरे खलु भदन्त ! पर्वते भद्रशालाने कति दिग्हस्तिकूटानि प्रज्ञतानि ?, गौतम ! अष्ट दिग्वस्ति कूटानि प्रज्ञप्तानि तद्यथा- पद्मोत्तरो १ नीलवान् २ सुह स्ती ३ अञ्जनागिरिः ४ । कुमुदश्च ५ पलाशश्च ६ अवतंसो ७ रोचनागिरिः ८ || १|| क्व खलु भदन्त ! मन्दरे पर्वते भद्रशालवने पद्मोत्तरो नाम दिग्वस्तिकूटः प्रज्ञप्तः ?, गौतम ! मन्दरस्य पर्वतस्य उत्तरपौरस्त्येन पौरस्त्यायाः शीताया उत्तरेण अत्र खलु पद्मोत्तरो नाम दिग्रहस्तिकूटः प्रज्ञप्तः, पञ्च योजनशतानि ऊर्ध्वमुच्चत्वेन पञ्चगव्यूतशतानि उद्वेधेन, एवं विष्कम्भपरिक्षेपो भणितव्यः, क्षुद्र हिमवत्सदृशः, प्रासादानां च तदेव पद्मोत्तरो देवो राजधानी उत्तरपौरस्त्येन १, एवं नीलवद्दिग्हस्तिकूटो मन्दरस्य दक्षिणपौरस्त्येन पौरस्त्यायाः शीताया दक्षिणेन एतस्यापि नीलवान देवो राजधानी दक्षिणपौरस्त्येन २, एवं सुहस्तिfaraftaar मन्दरस्य दक्षिणपौरस्त्येन दाक्षिणात्यायाः शीतोदायाः पौरस्त्येन एतस्यापि सुहस्ती देवो राजधानी दक्षिणपौरस्त्येन ३, एवमेव अञ्जनगिरिदिग्हस्तिकूटो मन्दरस्य • दक्षिणपश्चिमेन दाक्षिणात्यायाः शीतोदायाः पश्चिमेन, एतस्यापि अञ्जन गिरिर्देवो राजधानी दक्षिणपश्चिमेन पाश्चात्यायाः शीतोदायाः दक्षिणेन एतस्यापि कुमुदो देवो राजधानी दक्षिण. पश्चिमेन ५, एवं पलाशो विदिग्हस्तिकूटो मन्दरस्य उत्तरपश्चिमेन पाश्चात्यायाः शीतोदाया उत्तरेण एतस्यापि पलाशो देवो राजधानी उत्तरपश्चिमेन, एवमक्तंसो विग्विस्तिकूटो मन्द रस्योत्तरपश्चिपेन भौतरिकायाः शीताया महानद्याः पश्चिमेन एतस्यापि अवतंसो देवो राजधानी उत्तरपश्चिमेन, एवं रोचना गिरिदिग्दस्तिकूटो मन्दरस्य उत्तरपौरस्त्येन औत्तरिकायाः शीतायाः पौरस्त्येन एतस्यापि रोचनागिरिर्देवो राजधानी उत्तरपौरस्त्येन || सू० ३६ ॥ टीका- 'कहिणं भंते ! जम्बूदी वे' इत्यादि - प्रश्नसूत्रं छायागम्पम् उत्तरसूत्रे 'गोयमा ' मेरु यक्तव्यता 'कहि णं भंते! जंबुद्दीवे दीवे महाविदेहे' इत्यादि टीकार्थ - (कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे मंदरे णामं पव्वए पण्णत्ते) इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है की हे भदन्त ! इस जम्बू द्वीप नाम के द्वीप में महाविदेह क्षेत्र में मन्दर नाम का पर्वत किस स्थान पर कहा गया है ? મેરુ વક્તવ્યતા 'कहि णं भंते! जंबुद्दीवे दीवे महाविदेहे' इत्यादि टीर्थ' - 'कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे मंदरे णामं पव्व पण्णत्ते' સૂત્ર ડે ગૌતમસ્વામી એ પ્રભુને એવા પ્રશ્ન કર્યાં છે કે હે ભદન્ત ! આ જ મૂદ્દીપ નામક દ્વીપમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy