________________
प्रकाशिका टीका- चतुर्थ वक्षस्कारः सू. ३६ मेरुपर्वतस्य वर्णनम्
"
गौतम ! 'उत्तरकुराए' उत्तरकुरूणाम् मूले प्रकृतत्वादेकवचनेन निर्देशः, यद्वा-कस्यचिन्मतेर्नककवचनेऽपि प्रयोगा उत्त/ कुरोरित्यर्थः एवमग्रेऽपि 'दक्खिणेणं' दक्षिणदिशि 'देवकुराए' देवकुरूणाम् 'उत्तरेणं' उत्तरेण उत्तरदिशि ' पुच्चविदेहस्स' पूर्वविदेहस्य 'वासस्स' वर्षस्य ' पच्च त्वमेण पश्येन - पश्चिमदिशि 'अवरविदेहस्स' अपरविदेहस्य पश्चिम महाविदेहस्य 'वासस्स' वर्षस्य 'पुरत्थमेणं' पौरस्त्येन - पूर्वदिशि 'जंबुद्दी स्स' जम्बूद्वीपस्य द्वीपस्य 'बहुमज्झदेसभाए' बहुमध्यदेश भागे - अत्यन्तमध्यदेश मागे 'एत्थ' अत्र - अत्रान्तरे 'णं' खलु जंबुद्दीवे दीवे' जम्बुदीपे द्वीपे 'मंदरे णाम' मन्दरो नाम 'पव्वए' पर्वतः 'पण्णत्ते' प्रज्ञप्तः, स च किं प्रमाणकः ? इति जिज्ञासायामाह - 'णवणउति जोयणसहस्ताई' नवनवति योजनसहस्राणि - नवनवति - सहस्रयोजनानि 'उद्धं' ऊर्ध्वम् 'उच्चते।' उच्चत्वेन 'एगं जोयणसहस्सं' एकं योजनसहस्रम् - एक लहस्रमित योजनानि 'उच्बेणं' उद्वेधेन भूमिप्रवेशेन 'मूले' मूछे -मूलावच्छेदेन 'दस जोयणसहस्ताई' दशयोजन सहस्र णि- दशसहस्रयोजनानि 'णवई च जोयणाई' aafi च योजनानि 'दस य' दश च 'एगारसमाए' एकादशभागान् 'जोयणस्स' योजनस्य 'विक्खंभेणं' विष्कम्भेण - विस्तारेण प्रज्ञप्तः 'वरणिअले' धरणितले पृथिवीतले समे भागे
इसके उत्तर में प्रभुश्री कहते हैं - ( गोपमा ! उत्तरकुराए दक्खिगेणं देवकुराए उत्तरेणं पुच्वविदेहस्त वासस्स पच्चत्थिमेणं अवरविदेहस्स वासस्स पुरस्थिमेणं जंबुद्दीवस्स बहुमज्ञसभाए एत्थ णं जबुद्दीवे मंदरे णाभं पव्वए पण्णत्ते) हे गौतम! उत्तर कुरु की दक्षिण दिशा में देवकुरु की उत्तर दिशा में पूर्वविदेह क्षेत्र की पश्चिम दिशा में एवं अपरविदेह क्षेत्र की पूर्वदिशा में जंबूद्वीप के भीतर ठीक उसके मध्यभाग में मन्दर नामका पर्वत कहा गया हैं (णवण उइजोयणसहस्साई उद्धं उच्चत्तेनं एगं जोयणसहस्सं उच्वेहेणं मूले दसजोयणसहस्साई णवई व जोयणाई दसय एगारसभाए जोयणस्स विक्खंभेणं) इस पर्यंत की ऊंचाई ९९ हजार योजन को है एक हजार योजन का इसका उद्वेध है १००९०१ योजन का मूल में विस्तार है ( धरणियले दसजोचणसहस्साइं विक्खंभेणं तयणंतरं च णं
४२९
મહાવિદેહ ક્ષેત્રમાં મદર નામક પર્યંત કયા સ્થળે આવેલ છે ? એના જવાબમાં પ્રભુ કહે - 'गोत्रमा ! उत्तरकुराए दक्खिणेणं देवकुराए उत्तरेणं पुव्वविदेहस्स वासस्स पच्चत्थिमेणं अवरविदेहस्स वासस्स पुरत्थिमेगं जंबुद्दीवम्स बहुमज्झदेसभाए एत्थ णं जंबुद्दीवे दीवे मंदरे ण.मं पव्व पण्णत्ते' हे गौतम! उत्त? दुरुनी हक्षिण दिशामां देवरुनी उत्तर दिशाभा પૂર્વ વિદેહ ક્ષેત્રની પશ્ચિમ દિશામાં, તેમજ અરવિદેહ ક્ષેત્રની પૂર્વ દિશામાં જબુદ્બીપની पर्वत यावेस छे. 'णवणउइजोयणसह
डर होतेना मध्यभागमा २०३२ नाम
स्साईं दस य एगारसभाए जोयणस्स विक्खंभेणं' मा पर्वर्तनी (या ८८ उमर योवन જેટલી છે. એક હજાર ચેજન જેટલે એના ઉદ્દેધ છે. ૧૦૦૯
યેાજન મૂળમા એના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org