SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारःसू. ३६ मेरुपर्वतस्य वर्णनम् ताणि योजनशतानि त्रीश्च एकादशभागान योजनस्य पारेक्षेपेण धरणितले एकत्रिंशतं योजनमत्राणि पर च त्रयोविंशा ने यो ननशतानि परिक्षेपेण उपरिनुले त्रीणि योजनसह. स्राणि एकं च द्वाषष्ठं योजनशतं किश्चिद्विशेषाधिक परिक्षेपेण मूले विस्तीर्णः मध्ये संक्षिप्तः उपरि तनुकः गोपुच्छ संस्थानसंस्थितः सर्व रत्नमयः अमा: श्लक्षण इति । स खलु एकया पदमवरवेदिकया एकेन च वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, वर्णक इति, __ मन्दरे खलु भदन्त ! पर्वते कति वनानि प्रज्ञप्तानि !, गौतम! चत्वारि वनानि प्रज्ञप्तानि, तद्यथा-भद्रशा (सा) लवनं १ नन्दनवनं २ सौमनसवनं ३ पण्ड कवनम् ४ का खलु भदन्त ! मन्दरपर्वते भद्रशालवनं नाम वनं प्रज्ञप्तम् ?, गौतम ! धरणितले अत्र खलु मन्दरे पर्वते भद्रशालयनं नाम वनं प्रज्ञानं प्राचीनप्रतीचीनायतम् उदीण दक्षिण विस्तीर्ण सौमनसविधुत्प्रम गन्धमादनाल्यवद्भि वक्षस्कारपर्वतः शीताशीतोदाभ्यां च महानदीभ्याम् अष्टभागप्रविभक्तं मन्दरस्य पर्वतस्य पौरस्त्यपश्चिमेन द्वाविंशति द्वाविशति योजनसहस्राणि आयामेन उत्तरदक्षिणेन अर्द्धतृतीयानि अर्द्धतृतीयानि योजनशतानि विष्कम्भेणेति, तत् खलु एकया पद्मवरवेदिकया एकेन वनपण्डेन सर्वतः समन्तात् संपरिक्षप्तं द्वयोरपि वर्णको भवणितव्यः कृष्णः कृष्णाय नासः याद् देशा भासते शेरते, मन्दरस्प खलु पर्वतस्प पौरस येन भद्रशालवनं पञ्चशतं योजनानि अवगाह्य अत्र खलु महदेकं सिदायतनं प्रज्ञप्तं पञ्चाशतं योजनानि आयामेन पञ्चविंशति योजनानि विष्का भेण पत्रिंशतं योजनानि ऊर्ध्वमुच्चत्वेन अनेकस्तम्भशतसन्निविष्टं वर्णकः, तस्य खलु सिद्धायतनस्य त्रिदिशि त्रीणि द्वाराणि प्रज्ञतानि, तानि खलु द्वाराणि अष्ट योजनानि ऊर्ध्वमुच्चत्वेन चत्वारि योजनानि विष्कम्भेण तावदेव च प्रवेशेन श्वेताः वरकन कस्तूपिकाकाः यावद् वनमाला: भूमिभागश्च भणितव्यः, तस्य खलु बहुमध्यदेशभागे अत्र खलु महत्येकामगिपीठका प्रज्ञप्ता अष्ट योजनानि आयामविष्कम्भेण चत्वारि योजनानि बाइल्येन सर्वरत्नमयी अच्छा, तस्याः खलु मणिपीठिकाया उपरि देव. छन्दकोऽष्ट योजनानि आयामविष्कम्भेण सातिरेकाणि अष्टयोजनानि अर्ध्वमुच्चत्वेन यावत् जिनप्रतिमावर्णकः देवच्छन्दकस्य यावद् धृपाडुच्छुकाणामिति । मन्दरस्य खलु पर्व. तस्य दक्षिणेन भद्रशालयनं पञ्च शतं (योजनानि) एवं चतुर्दिश्यपि मन्दरस्य भद्रशालपने चत्वारि सिद्धायतनानि भणितव्यानि मन्दरस्य खलु पर्वतस्य उत्तरपौरस्त्येन भद्रशालवनं पञ्चाशतं योजनानि आमाह्य अत्र बलु चतस्रो नन्द पुकरियः प्रज्ञप्ताः तयया-पद्मा १ पद्मप्रभा २ चेव कुमदा ३ कुमयमा ४, ताः खलु पुष्करिण्यः पञ्चशतं योजनानि आयामेन पञ्चविंशति योजनानि विष्कम्भेण दशयोजनानि उद्वेधेन वर्ण : वेदिका वनषण्डयो भणितव्यः, चतुर्दिशि तोरणाः यावत् तासां खलु पुष्करिणीनां बहुमध्यदेश भागे अत्र खलु महानेक ईशानस्य देवेन्द्रस्य देवराजस्य प्रासादावतंसकः प्रज्ञप्तः पञ्चयोजनशतानि ऊर्ध्वरत्वेन अतृतीयानि योजनशतानि विष्कम्भेण, अभ्युद्गत रिछत० एवं सपरिवा प्रासादावतं को भणि तव्यः, मन्दरस्य खलु एवं दक्षिणपौरस्त्येन पुष्करिण्यः उत्पगुल्मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy