SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ __ जम्बूद्धीपप्रज्ञप्तिसूत्रे पउमुत्तरे णाम दिसाहन्थिकूडे पण्गत्ते पंचजोयणसयाई उद्धं उच्चत्तेणं पंचगाउयसयाई उठवेहेणं एवं विखंभपरिक्खेवो भाणियको चुल्लहिमवंतसरिसो, पासायाण य तं चेव पउमुत्तरो देवो रायहाणी उत्तरपुरस्थिमेणं१ । एवं णीलवंतदिसाहथिकूडे संदरस्स दाहिणपुरस्थिमेणं पुरस्थिमिल्लाए सीयाए दक्खिणेणं एयस्त विणीलवंतो देवो रायहाणी दाहिणपुरस्थिमेग२, एवं सुहस्थिदिसाहथिकूडे मंदरस्स दाहिणपुरस्थिमेणं दक्खिणिल्लाए सीयोयाए पुरथिमेणं एयस्स वि सुहत्थी देवो रायहाणी दाहिणपुरस्थिमेणं३, एवं चेव अंजणगिरिदिसाहत्थिकूडे मंदरस्स दाहि. णपञ्चस्थिमणं दक्विणिल्लाए सोयोयाए पञ्चन्थिमेणं, एयस्त वि अंज गिरिदेवो रायहाणी दाहिण पच्चत्थिमेणं, एवं कुमुदे वि दिसाहथिकूडे भंदग्स्स दाहिणपञ्चत्थिमेणं पञ्चथिमिल्लाए सीयोयाए ददिखणेणं एयस्स वि कुमुदो देशो रायहाणी दाहिणपञ्चस्थिमेणं५, एवं पलासेविदिसाहत्यिकूडे मंदरस्स उत्तरपञ्चस्थिमेणं पञ्चस्थिमिल्लाए सीयोयाए उत्तरेणं एयरल हि पलासो देओ रायहागी उत्तर पञ्चस्थिमेणंद, एवं वडेंसे विदिसाहथिकूडे मंदरस्स उत्तरपुरस्थिमेणं उत्तरिल्लाए सीयाए महाणईए पचत्थिमे एयरस वि वडेंसो देवो रायहाणी उत्तर पञ्चस्थिमेणं, एवं रोषणागिरिदिसाहथिकूडे अंदरस्स उत्तरपुरस्थिमेणं उत्तरिल्लाए सीयाए पुरस्थिमेणं एयस्स वि रोयणागिरि देवो रायहाणी उत्तरपुरस्थिमेणं ॥सू० ३६॥ ___ छाया-चव खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्ष मन्दरो नाम पर्वतः प्रज्ञप्तः ?, गौतम ! उत्तरकुरूणां दक्षिणेन देवकुरूणामुत्तरेणं पूर्वविदेहस्य वर्षस्य पश्चिमेन अपरविदेहस्य वर्षस्य पौरस्त्येन जम्बूद्वीपर बहुमध्यदेश मागे अत्र खलु जम्बूद्वीपे द्वीपे मन्दरो नाम पर्वतः प्रज्ञप्तः, नवनवति थोजन सहस्त्राणि ऊर्ध्वरत्वेन एकं योजनसहस्रमुद्वेधेन मूले दशयोजनसहस्राणि नवति च योजनानि दश च एकादशभागान् योजनस्य विष्कम्भेण, धरणितले दशयोजनसहस्राणि विष्कम्भेग तदनन्तरं च खलु मात्रया मात्रया परिहीयमानः परिहीय. मानः उपरितले एकं योजनसहस्रं विष्कम्भेण मूले एकत्रिशतं योजनसहस्राणि नव च यशो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy