________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३६ मेरुपर्वतस्य वर्णनम् जोयणाई आयामविक्खंभेणं चत्तारि जोयगाई वाहल्लेणं सव्वरयणामई अच्छा, तीसे णं मणिपेढियाए उवरि देवच्छंदए अजोयणाई आयाम विक्खंभेणं साइरेगाइं अट्ट जोयगाई उद्धं उच्चत्तेणं जाव जिणपडिमा वण्णओ देवच्छंदगस्स जाव धूमकडुच्छआणं इति । मंदरस्त णं पबयस्त दाहिणणं भहसालवणं पण्णासं एवं चउद्दिसि पि मंदरस्स भइसालवणे चत्तारि सिद्धाययणा भाणियठवा, मंदरस्त णं पव्वयस्स उत्तरपुरस्थिमेणं भदसालवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं चत्तारि गंदापुक्खरिणीओ पण्णत्ताओ, तं जहा-पउमा १ पउमप्पभा २ चेत्र कुमुदा३ कुमुदप्यभार, ताओणं पुक्खरिणीओ पण्णासं जोयणाई आयामेणं पणवीसं जोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं वण्णओ वेइयावणसंडाणं भाणियव्यो, चउदिसिं तोरणा जाव तासिणं पुक्खरिणीणं बहुमज्झदेसभाए एत्थणं महं एगे ईलाणस्स देविंदस्स देवरणो पासायवडिंसए पण्णत्ते पंच जोयणसया इं उद्धं उच्चत्तेणं अद्धाइज्जाइं जोयणसयाई क्विखंभेणं, अब्भुग्गयमूसि य एवं सपरिवारो पासायडिंसओ भोणियो, संदरस्स गं एवं दाहिणपुरस्थिमेणं पुक्खरिणीओ उप्पलगुम्मा लिणा उप्पला उपलजला तं चेत्र पमाणं मज्झे पासायडिसओ सकस्स सपरिवारो ते णं चेत्र पाणेणं दाहिणपञ्चस्थिमेण वि पुक्खरिणीओ भिंगा भिंगणिभाव, अंजणा अंजणप्पा पासायवडिंसओ सकस्त सीहासणं सपरिवारं उत्तरपञ्चस्थिमेणं पुक्खरिणीओ सिरिकता? सिरिचंदार सिरिमहिया३ चे सिरिणिलथा४। पासायडिंसओ ईसाणस्त सीहासगं सपरिवारंति । अंदरेणं भंते ! पवए भदसालवणे कइ दिसाहन्थिकूडा पाणता?, गोयमा ! अटु दिसाहस्थिकूडा पण्णत्ता, तं जहा-पउमुत्तरे। णीलवंते२ सुहत्थी३ अंजणगिरि४। कुमुदे य ५ पलासे य६ वडिसे७ रोयणागिरी८॥१ कहि णं भंते ! मंदरे पाए भदसालवणे पउमुत्तरे गाभं दिसाहत्थिकूडे पण्णत्ते', गोयमा ! मंदर स्स पत्रयस्स उत्तरपुरस्थिमेणं पुरस्थिमिल्लाए सीयाए उत्तरेणं एत्थ णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org