________________
४२४
जम्बूद्वीपप्रज्ञप्तिसमे
एगं जोयणसहस्सं विवखंभेणं मूले एकतीसं जोयणसहस्साइं णव य दसुत्तरे जोयणसए तिष्णि य एगारसभाए जोयणस्स परिवखेवेणं धरणिअले एकतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसए परिवखेवेणं उवरितले तिणि जोयणसहस्साई एगं च बावÇ जोयणसयं किंचि विसेसाहियं परिवखेत्रेणं मूले विस्थिपणे मज्झे संखिते उवरिं तजुए गोपुच्छसंटाणसंठिए सव्वरयणामए अच्छे सण्हेति । से णं एगाए परवेइयाए एगेण य वणसंडेणं सव्वओ समता संपरिक्खित्ते वणओन्ति, मंदरेण भंते ! पव्वए कइ वणा पण्णत्ता ?, गोयमा ! चत्तारि वणा पण्णत्ता, तं जहा - भद्दसालवणे १ दणवणे२ सोमणसवणे३ एंडगवणे४, कहि णं भंते ! मंदरे पव्वए भद्दसालवणे णामं वणे वण्णते ?, गोयमा ! धरणिअले एत्थ णं मंदरे पव्वए भद्दसालवणे णामं वणे पण्णत्ते पाहणपडीणायए उदीणदाहिणवित्थिष्णे सोमणस विज्जुप्पहगंधमा मालवं हि वक्खारपव्वएहिं सीयासीयोयाहिं य महाणई हिं अनुभागपविभत्ते संदरस्स पव्त्रयस्स पुरस्थिमपञ्चत्थिमेणं बावीस बावीसं जोयणसहस्सा आयामेणं उत्तरदाहिणेणं अद्धा इजाई अद्धा इज्जाई जोयणसचाई विक्खंभेणंति, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समता संपरिक्खित्ते दुहत्रि वण्णओ भाणियव्त्रो, किहो किण्होभासो जाव देवा आसयंति सयंति, मंदरस्य णं पव्वयस्स पुरस्थिमेणं मद्दसालवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं महं एगे सिद्धाययणे पण्णत्ते पण्णासं जोयणाई आयामेणं पणवीसंजोयणाई विक्खंभेणं छत्तीसं जोयणाई उद्धं उच्चत्तेणं अणेगखंभसयसण्णिविट्टे वण्णओ, तस्त णं सिद्धाययणस्स तिदिसिं तओ दारा पण्णत्ता, ते णं द्वारा अट्ठ जोयणाई उद्धं उच्चत्तेणं चत्तारि जोयगाइं विक्खंभेणं तावइयं चेत्र पत्रेसेणं सेया वरकणगथ्रुभियागा जाव वणमालाओ भूमिभागो य भाणियच्वो, तस्स णं बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पण्णत्ता अट्ठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org