SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३६ मैरुपर्वतस्य वर्णनम् ४२३ मकस्य कूटस्य तत्तद्वक्षस्कारनामानुसारिनामकत्वेन कथमवस्थितत्वमिति चेद् ? अत्रोच्यतेपर्वतसदृशनामकत्वलक्षणधर्मस्य सफलवक्षस्कार द्वितीयकूटेषु समनुगतत्वाद् व्यभिचारिणा तेन धर्मेणावस्थितत्वं पर्वतसदृशनामककूटस्यापि युक्तमेव, न चैवं विजयसदृशनामकत्वरूप. धर्मेण कच्छसुकच्छयोरिव तदन्ययोरपि कूटयोरवस्थितत्वं प्रसज्जेदुक्तधर्मस्य कच्छसुक च्छातिरिक्तेषु सर्वेष्वपि तत्तद्वक्षस्कारत्तीयचतुर्थकूटेषु समनुगतत्वेनाव्यभिचरितत्वादिति पाच्यम्, विजयसदृशनामकत्वधर्मस्य तत्तद्वक्षस्कारसदृशनामकयो द्वयोः कूटयोवृत्तित्वेन तेन तयोरेकतरस्य निर्णयाभावेन नामव्यवहारस्य सपदि तुमशक्यत्वादिति । सू० ३५॥ ..अधुना महाविदेहवर्षस्य पूर्वपश्चिमविभाजकं मेरुं 'मंदरं' वर्णयितुमुपक्रमते-कहि णं भंते ! जंबुद्दीवे २ इत्यादि ! मूलम्-कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे मंदरे णाम पव्वए पण्णत्ते ?, गोयमा ! उत्तरकुराए दक्षिणेणं देवकुराए उत्तरेणं पुवविदेहस्स वासस्स पञ्चत्थिमेणं अवरविदेहस्स वासस्स पुरथिमेणं जंबुद्दीवस्स बहुमज्झदेसभाए एत्थ णं जंबुद्दीवे दीवे मंदरे णामं पठाए पण्णत्ते, णवणउइजोयणसहस्साई उद्धं उच्चत्तेणं एग जोयणसहस्सं उठवेहेणं मुले दसजोयणसहस्साई णवई च जोयणाई सय एगारसभाए जोयणस्स विक्खंभेणं, धरणियले दस जोयणसहस्साई विखंभेणं तयणंतरं च णं मायाए मायाए परिहापमाणे परिहायमाणे उवरितले जा सकता है परन्तु द्वितीय कूट जैसा उसके पर्वत का नाम होगा पैसा उसका नाम हो जाने से अवस्थित नाम वाला कैसे हो सकता है ? तो इसका समाधान ऐसा है की यहां जो अवस्थित नामता कही गई है वह कूटों के नाम के सदृश नाम को लेकर ही कही गई है अतः जितने भी कूट होंगे और उनमें जो नामता होगी वही द्वितीय कूट का नाम होगा ऐसी नामता तृतीय चतुर्थ कुट में नियमित नहीं है। इसी हृद्य को लेकर सूत्रकार ने (इमे दो दो कूडा अवटिया सिद्धाययणकूडे पव्वयसरिसणामकूडे) यह सूत्र कहा है ॥३५॥ હશે તેવું તેનું નામ થઈ જવાથી અવસ્થિત નામવાળો કેવી રીતે થઈ શકશે ? તે આ શંકાનું સમાધાન આ પ્રમાણે છે કે અહીં જે અવસ્થિત નામતા કહેવામાં આવેલી છે, તે કુટેના નામ સદશ નામને અનુલક્ષીને જ કહેવામાં આવેલી છે. એથી જેટલા કૂટ હશે અને તેમાં જે નામતા થશે તેજ દ્વિતીય ફૂટનું નામ હશે. એવી નામના તૃતીયयतुर्थ टूटमा नियमित नथी. से। आशयन सधन सू।४।२ 'इमे दो दो कूडा अवदिया सिद्धाययणकूडे पव्वयसरिसणामकूडे' २३॥ सूत्र ४खु छे. ॥ ३५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy