SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ४०६ जम्बूद्वीपप्रज्ञप्तिसूत्रे सुवर्ण, तन्मयोऽयम् तथा 'अच्छे' अच्छ:- आकाशस्फटिकवदतिनिर्मलः 'जाव' यावत्यावत्पदेन श्लक्ष्णः, घृष्टः, मृष्टः, नीरजाः, निर्मलः, निष्पङ्कः निष्कङ्कटच्छायः, सप्रभः, समरीचिकः, सोद्द्योतः प्रासादीयः, दर्शनीयः, अभिरूपः, प्रतिरूपः' इत्येषां सङ्ग्रहो बोध्यः, एषां व्याख्या चतुर्यसूत्रटीकातो बोध्या तथा तत्र खलु बहवो व्यन्तरा इत्येषामपि स्स वासहरपव्वयस्स उत्तरेणं मंदरस्स पत्रयस्स दाहिणपच्चत्थिमेणं देव कुराए पच्चस्थिमेण पम्हम्स विजयस्स पुरत्थिमेणं एत्थणं जंबुद्दीवे दीवे महाविदेहे वासे विज्जुपभे णामं वक्खारपव्वए पण्णत्ते) हे गौतम । निषध वर्षधर पर्वत की उत्तर दिशा में, मेरु पर्वत के दक्षिण पश्चिम कोने में देवकुरु की पश्चिम दिशा में और पद्म विजय की पूर्व दिशा में जम्बूद्वीप के भीतर वर्तमान महाविदेह क्षेत्र में विद्युत्प्रभ नामका वक्षस्कार पर्वत कहा गया है (उत्तरदाहिणायए एवं जहा मालवंते णवरि सव्व तवणिजमए अच्छे जाव देवा आसयंति) यह वक्षस्कार पर्वत उत्तर से दक्षिण तक दीर्घ है इस तरह से जैसा कथन माल्यवन्त पर्वत के प्रकरण में किया गया है वैसा ही कथन यहां पर भी कर लेना चाहिये यह पर्वत सर्वात्मना तपनीय मय है आकाश और स्फटिक के जैसा निर्मल है यावत् इस पर अनेक व्यन्तर देव और देवियाँ आकर विश्राम करती हैं और आराम करती है। यहां यावत्पद से 'श्लक्ष्णः, घृष्टः, मृष्टः, नीरजा, निर्मलः, निष्पङ्कः, निष्कंटक छायः, सप्रभः, समरीचिकः, सोद्योतः प्रासादीयः, दर्श नीयः अभिरूपः," इन पदों का संग्रह हुआ है इन पदों की व्याख्या चतुर्थ सूत्र દ્વીપમાં, વર્તમાન મહાવિદેહ ક્ષેત્રમાં વિદ્યુત્પ્રભ નામક વક્ષસ્કાર પત કયા સ્થળે આવેલ छे ? श्वाणभां प्रभु श्री डे छे - 'गोयमा ! णिसहस्स वासहरपव्वयस्स उत्तरेणं मंदरस्स पव्वयस्स दाहिणपच्चत्थिमेणं देवकुराए पच्चत्थिमेणं पम्हस्स विजयस्स पुरत्थिमेण एत्थणं जंबुद्दीवे दीवे महाविदेहे वासे विज्जुपभे णामं वक्खारपञ्चए पण्णत्ते' हे गौतम! निषेध वर्षधर पर्वतनी उत्तर દિશામાં, મેરુ પર્યંતના દણિક્ષ પશ્ચિમના કાણુમાં, દેવકુની પશ્ચિમ દિશામાં અને પદ્મ વિજયની પૂર્વ દિશમાં જમૂદ્રીપની અંદર વર્તમાન મહાવિદેહ ક્ષેત્રમાં વિદ્યુત્પ્રભ નામે क्षार पर्वत आवे छे. 'उत्तरदाहिणायए एवं जहा मालवंते णवरि सव्वतवणिज्जमए अच्छे जाव देवा आसयति' मा १२४.२ पर्वत उत्तरथी दृक्षिषु सुधी हीधे छे. आ प्रभाषे જેવું કથન માલ્યવન્ત પર્વતના પ્રકરણમાં કરવામાં આવેલું છે તેવું જ થન અહીં પણ સમજવુ ોઈ એ. આ પર્યંત સર્વાત્મના તપનીયમય છે. આકાશ અને સ્ફટિકવત નિર્મળ છે. યાવત્ એની ઉપર ઘણાં બ્યન્તર દેવ અને દેવીએ આવીને વિશ્રામ કરે છે અને माराम पुरे छे, सहीं यावत् यथी 'श्लक्ष्णः, घृष्टः, मृष्टः, नीरजः, निर्मलः, निष्पङ्कः, निष्कंटकछायः, सप्रभः, समरीचिकः, सोद्योतः प्रासादीयः, दर्शनीयः अभिरूपः, प्रतिरूपः, ये પદનુ ગ્રહણ થયું છે. એ પટ્ટાની વ્યાખ્યા ચતુર્થાં સૂત્રમાંી જાણી લેવી જોઈએ ‘ધ્રુવ’ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy