________________
४०५
प्रकाशिका टीका - चतुर्थवक्षस्कार: सू. ३४ विद्युत्प्रभवक्षस्कारपर्वतवर्णनम् विज्जुप्पभेणं वक्खारपन्त्रए विज्जुमिव सव्वओ समंता ओभासेइ उज्जोवेइ पासइ विज्जुभे य इत्थ देवे पलिओवमटिइए जाव परिवसई, से एएणट्टेणं गोगमा ! एवं बुच्चइ - विज्जुष्पभे२, अदुत्तरं च णं जाव णिच्चे ||० ३४॥
छाया - क खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे विद्युत्प्रभो नाम वक्षस्कार पर्वतः प्रज्ञप्तः ?, गौतम ! निषधस्य वर्षधरपर्वतस्य उत्तरेण मन्दरस्य पर्वतस्य दक्षिणपश्चिमेन देवकुरूणां पश्चिमेन पद्मस्य विजयस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे विद्युत्प्रभो नाम वक्षस्कार पर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः एवं यथा माल्यवान् नवरं सर्वतपनीयमयः अच्छो यावद् देवा आसते ।
विद्युत्प्रभे खलु भदन्त ! वक्षस्कारपर्वते कतिकूटानि प्रज्ञप्तानि ?, गौतम ! नव कूटानि प्रज्ञप्तानि तद्यथा - सिद्धायतनकूटं विद्युत्प्रभकूटं देवकुरुकूटं कनककूटं स्वस्तिककूटं शीतोदाकूटं शतज्जलकूटं हरिक्कूटम् । सिद्धं च विधुन्नाम देवकुरु पद्मकनक - स्वस्तिकानि । शीतोदा च शतज्ज्वल हरिकूटं चैव बोद्धव्यम् ॥ १॥ एतानि हरिकूटवर्जानि पञ्चशतिकानि नेतव्यानि, एतेषां कूटानां पृच्छा दिग्विदिशो नेतव्याः यथा माल्यवतो हरिस्सहकूटं तथैव हरिकूटं राजधानी यथैव दक्षिणेन चमरवश्चा राजधानी तथा नेतव्या, कनक - स्वस्तिक कूटयोः वारिपेणा - बलाहि द्वेदेवते, अवशिष्टेषु कूटेषु कूटसदृशनामका देवाः राजधान्यो दक्षिणेन, अथ केनार्थेन भदन्त ! एवमुच्यते - विद्युत्प्रभो वक्षस्कारपर्वतः २ १, गौतम ! विद्युत्प्रभः खलु पर्वत सर्वतः समन्ताद् अवभासते उद्योतयति प्रभासते विद्युत्प्रभात्र 'देवः पल्योपस्थितिको यावत् परिवसति स एतेनार्थेन गौतम ! एवमुच्यते-विद्युत्प्रभः २, अदुत्तरं च खलु यावन्नित्यः || सू० ३४ ।
टीका- 'कहिणं ते जंबुद्दी वे' - इत्यादि - सुगमम्, किन्तु माल्यवानिवाय मुक्तस्तत्र माल्यवतो विशेषं दर्शयितुमाह-'णवरं' नवरं केवलं 'तवणिज्जमए' तपनीयमयः- तपनीयं रक्तविद्युत्प्रभवक्षस्कार पर्वत को वक्तव्यता
'कहिणं भंते ! जबुद्दीवे दीवे महाविदेहे वासे विज्जुप्पमें' इत्यादि ।
टीकार्थ - ( कहिणं भेते ! जंबुद्दीचे दीवे महाविदेहे वासे) हे भदन्त ! इस जम्बूद्वीप नाम के द्वीप में वर्तमान महाविदेह क्षेत्र में विद्युतप्रभ नाम का वक्षस्कार पर्वत कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं - (गोयमा ! णिसहવિદ્યુત્પ્રભ સ્કાર પતનો વક્તવ્યતા 'कहिणं भंते! जंबुद्दीवे दीवे महाविदेहे वासे विज्जुपभे' इत्यादि
टीडार्थ' - 'कहिणं भंते! जंबुद्दीवे दीवे महाविदेहे वासे' डे महंत ! सा द्वीप नामक
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International