________________
१०४
अम्बूद्वीपप्रज्ञप्तिसूत्र देवकुरुश्चात्र देवः 'पलिओक्मटिइए' पल्योपमस्थितिकः 'परिवसई' परिवसति इह यावत्पद सङ्ग्राह्यपदानि अष्टमसूत्रात्सङ्ग्राह्याणि, तदर्थश्च तत एव ज्ञेयः, देवकुरुनामार्थसूत्रं प्राग्वद्विवरणीयम् ॥सू० ३३।। ___ अथ चतुर्थ विद्युत्प्रभनामकं वक्षस्कारपर्वतं वर्णयितुमुपक्रमते-'कहि णं भंते ! जंबुद्दीवे' इत्यादि।
मूलम्-कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे विज्जुप्पभे णामं वक्खारपव्वए पण्णत्ते ?, गोयमा ! णिसहस्स वासहरपव्ययस्स उत्तरेणं मंदरस्स पव्वयस्स दाहिणपञ्चत्थिमेणं देवकुराए पञ्चस्थिमेणं पम्हस्स विजयस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे विज्जुप्पो णामं वक्खारपव्वए पण्णत्ते, उत्तरदाहिणायए एवं जहा मालते गवरं सव्वतवणिजमए अच्छे जाव देवा आसयंति ।
विज्जुप्पभेणं भंते ! वक्खारपव्वए कइकूडा पण्णत्ता.? गोयमा ! नवकूडा पण्णता, तं जहा-सिद्धाययणकूडे विज्जुप्पभकूडे देवकुरुकूडे पम्हकडे कणगकूडे सोवस्थियकूडे सीयोयाकूडे सयजलकूडे हरिकूडे । सिद्धे च विज्जुणामे देवकुरु पम्हकणगसोवत्थी । सीयोया य सयज्जल हरिकूडे चेव बोद्धव्वे ॥१॥ एए हरिकूडवजा पंचसइया णेयव्या, एएसि कूडाणं पुछा दिसि विदिसाओ णेयवाओ जहा मालवंतस्त हरिस्सहकूडे तह चेव हरिकूडे रायहाणो जह चेव दाहिणेणं चमरचंचा रायहाणी तह णेथव्वा, कणगसोवस्थियकूडेसु वारिसेणबलाहयाओ दो देवयाओ अब ससु कूडसरिसणामगा देवा रायहाणीओ दाहिणेणं से केणटेणं भंते ! एवं वुच्छह विज्जुप्पभे वक्खारपव्वए २?, गोयमा ! यावत्पद संग्राह्य पदों को और उनके अर्थ को जानने के लिये अष्टम सूत्र से जानलेना चाहिये तथा देवकुरु नामार्थ सूत्र पहिले कथित पद्धति के अनुसार ही विवृत करलेना चाहिये ॥३३॥ દેવકુરુ નામક દેવ અહીં રહે છે. એની એક પલ્યોપમ જેટલી સ્થિતિ છે. અહીં યાવત પદ સંગ્રાહ્ય પદે અને તેમના અર્થ જાણવા માટે અષ્ટમ સૂત્રમાં જેવું જોઈએ. તેમજ વકુરુ નામાર્થ સૂત્ર પૂર્વ કથિત પદ્ધતિ મુજબ જ વિવૃત કરી લેવું જોઈએ છે સૂ. ૩૩ છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org