SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३४ बिद्युत्प्रभवक्षस्कारपर्वतवर्णनम् . ४०७ संग्रहः 'देवा' देवाः इत्युपलक्षणं, तेन वहवो देव्यश्च 'आसयंति' आसते इत्यप्युपलक्षणं तेन शेरते तिष्ठन्ति निपीदन्ति त्वग्वर्त्तयन्ति इत्यादि बोध्यम् । ___ अथात्र कुटानि वर्णयितुमुपक्रम ते-'विज्जुप्पभे णं भंते !' इत्यादि प्रश्नसूत्रमुत्तानार्यम्, उत्तरसूत्रे तु-नवकूटानि यथा 'सिद्धाययणकडे' सिद्धायतनकूटम् १ 'विज्जुप्पभकूडे' विद्युप्रभकूटं-विधुत्प्रभो वक्षस्कारपर्वतविशेषः तत्सदृशनामकं कूटम् २, एवं 'देवकुरुकूडे' देवकुरुकूटं देवगुरुनामक कुरुविशेषसह शनामकं कूट म् ३ 'पम्हकूडे' पक्ष्मकूटं-पक्ष्मनामक विजयसहशनामकं कूटम् ४ 'कणगकूडे' कनककूटम् ५ 'सोवस्थियकडे' स्वस्तिककूटम् ६ 'सीयोयाकूडे' शीतोदाक्टम्७ 'सयजलकडे' शनुज्वलकटम् ८ 'हरिकुडे' हरिकटं-हरेः-हरिनामकस्य दक्षिणश्रेण्यधिपस्य विद्युत्कुमारेन्द्रस्य कूटं हरिकूटम् ९ इति, इमान्येव नव कूटानि से समझ लेनी चाहिये देव पद यहां उपलक्षणरूप है इससे देवियों का भी ग्रहण हो जाता है। तथा 'आसयंति' इस क्रियापद से उपलक्षण रूप होने के कारण 'शेरते, तिष्ठन्ति, निषीदन्ति, स्वरवर्तयन्ति, इत्यादि क्रियापदों का ग्रहण हो जाता है। (विजुप्पभेणं भंते ! धक्खारएव्वए कइ कूडा पण्णत्ता) हे भदन्त ! विद्युत्प्रभ वक्षस्कार पर्वत पर कितने कूट कहे गये हैं ? उत्तर में प्रभु कहते हैं (गोयमा ! नवकूडा पण्णत्ता) हे गौतम ! नौ कूट कहे गये हैं (तं जहा) उन कूटों के नाम इस प्रकार हैं-(सिद्धाययणकूडे, विज्जुप्पभकूडे, देवकुरुकूडे, पम्हकूडे, कणगकूडे, सोवत्थियकूडे, सीओआकूडे, सयजलकूडे, हरिकूडे,) सिद्धेय, विज्जुणामे, देवकुरु पम्हकणग, सोवत्थी सीओआ य सयजल हरिकूडे चेव योद्धव्वा ॥१॥ (एए हरिकूडवजा पंचसइया णेयवा) सिद्धायतनकूट, विद्युत्प्रभकूट, देवकुरुकूट, पद्मकूट कनककूट, स्वस्तिककूट, सीतोदाकूर, शतज्वलकूट, और हरिकूट इनमें ५४ ही सक्षय ३५ छे. सनाथी हवामानु ५ अ ययुछे. तथा 'आसयंति' या डिया५४थी ७५६५ ३५ डा महस 'शेरते, तिष्ठन्ति, निषीदन्ति, स्ववर्तयन्ति' विगैरे ક્રિયાપદ ગ્રહણ થઈ જાય છે. 'विजुप्पभेणं भंते ! वक्खारपव्वए कइ कूडा पण्णत्ता' 8 महन्त ! विधुत्प्रन १३२ ५'त 6५२ ट। आवेद। छ ? सेना वासमा प्रभु ४ छ-'गोयमा ! नवकूडा पण्णत्ता' गौतम ! नव ट। मावा छ. 'तं जहा' ते टोना नाम 40 प्रमाणे -'सिद्धाययण कूडे, विज्जुप्पभकूडे, देवकुरुकूडे, पम्हकूडे, कणगकूडे, सोवत्थियकूडे, सीओआकूडे, सयज्जलकूड, हरिकूडे सिद्धेय, विज्जुणामे देवकुरु पम्हकणगसोवत्थि सीओआ य सयज्जवल हरि कूडे चेव बोद्धव्वे ॥ १ ॥ एए हरिकूडवज्जा पंचसइया णेयव्या' सिद्धायतन फूट, विपन કૂટ, દેવકુરુ કુટ, પદ્ધકૂટ, કનક કૂટ, સ્વસ્તિક ફૂટ, સીદી કૂટ, શતજવલ કૂટ અને હરિ કુટ. એમાં જે વિદ્યુભ વક્ષસ્કાર પર્વત વિશેષ જેવા નામવાળે કૂટ છે, તેનું નામ વિધુત્રભ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy