________________
प्रकाकाशि टीका - चतुर्थवक्षस्कारः सु. ३२ चित्रविचित्रादिकूट निरूपणम्
टीका- 'कहि णं भंते ! देवकुराए' इत्यादि - सुगमम्, नवरम् एवम् उक्तालापकानुसारेण यैव नीलवदुत्तरकुरुचन्द्रैरावतमाल्यवतां पञ्चानां हृदानामुत्तरकुरुषु वक्तव्यता सैव निषधदेव कुरुसूरसुलसविद्युत्प्रभाणामपि वक्तव्यता नेतव्या बोधपथं प्रापणीया बोध्येति भावः, एषां राजधान्यः 'दक्खिणं' दक्षिणेन - मेरोर्दक्षिणा दिशि वोध्या इति ॥ सू० ३२॥
अथ देवकुरुष्वेव कूटशाल्मलीपीठं वर्णयितुमपक्रमते - 'कहि णं भवे !' इत्यादि । ल्प कहि णं भंते! देवकुराए कुराए कूडसामलिपेढे णामं पेढे पण्णत्ते ?, गोयमा ! मंदरस्स पव्वयस्स दाहिणपचस्थिमेण हिस्स वासहरपल उत्तरेणं विज्जुप्पभस्स ववखारपव्ययस्स दुरस्थमेणं सीओए महाणईए पञ्चस्थिमेणं देवकुरु पञ्चस्थिमद्धस्स बहुप्रदेस - भए एत्थ णं देवकुराए कूडसामलीपेढे णामं पेढे पण्णत्ते, पंजा चेव सुदंसणाए वक्तव्वया सा चैव सामलीए वि भाणियव्वा पामविहूणा गरुलदेवे रायहाणी दक्खिणेणं अवसिद्धं तं चैव जाव देवकुरुय इत्थदेवे पलिओवमट्टिइए परिवसइ, से तेणट्टणं गोयमा ! एवं बुच्चइ देवकुरार, अदुत्तरं च णं देवकुराए० || सू० ३३ ॥
४०१
गौतम ! उन चित्र विचित्र पर्वतों के उत्तर दिग्वर्ती चरमान्त से ८३४ ४ योजन की दूरी पर सीतोदा महानदी के ठीक मध्यम भाग में निषध नाम का वह कहा गया है । (जा चेव णीलवंत उत्तरकुरुचंदेरावयमालवंताणं वतव्वया सा चेव णि सहदेवकुरुसूरसुलसविज्जुप्पभाणं णेयव्वा रायहाणीओ दक्खिणेणंति) जो वक्तव्यता नीलवंत, उत्तर कुरु, चन्द्र, एरावत और मालवंत इन पांच द्रहों की उत्तर कुरु में कही गई है । वही वक्तव्यता, निषेध, देवकुरु, सूर सुलस और age इन पांच द्रहों की कही गई है ऐसा जानना चाहिये । यहाँ पर इसी के नाम के देव है इनकी राजधानियां मेरु की दक्षिण दिशा में हैं ॥३२॥
सत्तमा जोयणस्स अबाहाए सीयोयाए महाणईए बहुमज्झदेसभाए एत्थणं णिसह णामं दहे ત્તે' હું ગૌતમ ! તે ચિત્રવિચિત્ર પર્વતના ઉત્તરદિશ્વતી ચરમાન્તથી ૮૩૪૪ આઇસે ચેાત્રીસ સાીયાચાર ચેાજન જેટલે દૂર સીતાદા મહાનદીના ઠીક મધ્યભાગમાં નિષધ નામે દ્ર आवे छे. 'जा चेव णीलवंत उत्तरकुरु चंदेरावयमालवंताणं वत्तव्वया सा चेव णिसहदेव कुरुसूरसुलसविज्जुष्पभाणं णेयव्वा रायहाणीओ दक्खिणेणंति' ? वतव्यता उत्तरमुरुमां नीसवते, ઉત્તરકુરુ, ચન્દ્ર, ઐરાવત અને માલવન્ત એ પાંચ દ્નહેા વિષે કહેવામાં આવેલી છે, તેજ વક્તવ્યતા નિષધ, દેવકુરુ, સૂર, સુલસ અને વિદ્યુપ્રભ એ પાંચ દ્રહાની પણ કહેવામાં આવેલી છે. એવું જાણી લેવુ જોઇએ. અહીં એનાજ નામવાળા દેવ છે. એ સર્વાંની રાજધાનીએ મેરુની દક્ષિણ દિશામાં આવેલી છે. ! સૂ. ૩૨ ॥
ज० ५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org