________________
४०२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
- छाया-क्व खलु भदन्त ! देवकुरुषु कुरुषु कूटशाल्मलीपीठं नाम पोठं प्रज्ञप्तम् ?, गौतम ! मन्दरस्य पर्वतस्य दक्षिणपश्चिमेन निषधस्य वर्षधरपर्वतस्य उत्तरेण विधुत्प्रभस्य वक्षस्कारपर्वतस्य पौरस्त्येन शीतोदायाः महानद्याः पश्चिमेन देवकुरुपश्चिमार्द्धस्य बहुमध्यदेशभागे अत्र खलु देवकुरुषु कुरुषु कूटशाल्मलीपीठं नाम पीठं प्रज्ञप्तम्, एवं यैव जम्बाः सुदर्शनायाः वक्तव्यता सैव शाल्मल्या अपि भणितव्या नामविहीना गरुडदेवः राजधानी दक्षिणेन अवशिष्टं तदेव यावद् देवकुरुश्चात्र देवः पल्योपमस्थितिकः परिवसति, तत् तेनार्थेन गौतम ! एवमुच्यते-देवकुरवः कुरवः, अदुत्तरं च खलु देवकुरूणां ॥सू० ३३॥
टीका-'कहि णं भंते देवकुराए' इत्यादि-प्रश्नसूत्रं सुगमम्, नवरं कूटशाल्मलीपीठं-कूटं शिखरं, तदाकारा शाल्मली-वृक्षविशेषः, कूट शाल्मली, तस्याः पीठम्-आसनम् कूटशाल्मलीउत्तरसूत्रे-गोयमा !' गौतम ! 'मंदरस्स' मन्दरस्य 'पव्वयस्स' पर्वतस्य 'दाहिणपच्चत्थिमेणं' दक्षिणपश्चिमेन नैत्यकोणे 'णिसहस्स' निषधस्य 'वासहरपव्वयस्स' वर्षयरपर्वतस्य 'उत्तरेणं' उत्तरेण-उत्तरदिशि 'विज्जुप्पभस्स' विद्युत्प्रभस्य 'वक्खारपव्वयस्स' वक्षस्कारपर्वतस्य 'पुरथिमेणं' पौरस्त्येन पूर्वदिशि 'सीयोयाए' शीतोदाया-शीतोदानाम्न्याः 'महाणईए' महानद्याः ‘पच्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'देवकुरुपच्चत्थिमद्धस्स' देवकुरुपश्चिमार्द्धस्य 'बहुमज्झ देसभाए' बहुमध्यदेशभागे एत्थ' अत्र अत्रान्तरे 'ण' खलु 'देवकुराए' देवकुरुषु
-कूटशाल्मली पीठ वक्तव्यता"कहिणं भंते ! देवकुराए कुराए कूडसामली" इत्यादि
टीकार्थ-गौतमने इस सूत्र द्वारा प्रभु से ऐसा पूछा-है(कहिणं भंते ! देवकुराए कुराए कूडसामलिपेढे णामं पेढे पण्णत्ते) हे भदन्त ! देवकुरु नाम के कुरु में कूट शाल्मलीपीठ कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं (गोयमा! मंदरस्स पव. यस्स दाहिणपच्चत्थिमेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं विज्जुप्पभस्स वखारपव्वयस्स पुरस्थिमेणं सीयाए महाणईए पच्चस्थिमेणं देवकुरुपचस्थिमद्धस्स बहमज्झदेसभाए एत्थ णं देवकुराए कूडसामलिपेढे णामं पेढे पण्णत्ते) हे गौतम! मन्दर पर्वत के नैऋतकोण में निषधवर्षधर पर्वत की उत्तरदिशा में विद्युत्प
કૂટ શાલ્મલી પીઠ વક્તવ્યતા 'कहि णं भंते ! देवकुराए कूडसामली' इत्यादि
साथ-गोतमे 20 सूत्र प्रभुने मा तने। प्रश्न ४य छ -'कहिणं भंते ! देव कुराए कुराए कुडसामिलिपेढे णामं पेढे पण्णत्ते' मन् हे३ नामनाभाट भ. साधी ४यां मावत छ ? 'गोयमा ! मंदरस्स पव्ययस्स दाहिणपच्चत्थिमेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं विज्जुष्पभस्म वक्खोरपव्वयस्स पुरथिमेणं सीयाए महाणईए पच्चत्थिमेणं देवकुरु पच्चस्थिमद्धस्स बहुमज्झदेसभाए एत्थणं देवकुराए कूडसामलिपेढे णाम पेढे पण्णत्ते' हे गौतम ! भ.४२ ५'तना नैऋत्य मा. नि५५ ५२ पतनी इत्तर दिशामा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org