SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ४०० जम्बूद्वीपप्रज्ञप्तिसूत्रे 'रायहाणीओ' राजधान्यौ चित्रा विचित्रे 'दाहिणेण' दक्षिणेन-दक्षिणदिशि योध्ये॥सू. ३१॥ अथ पञ्चानां इदानां स्वरूपमाह-'कहि णं मंते !' इत्यादि । मूलम् -कहि णं भंते! देवकुराए कराए णिसडदहे गा दहे पणते ?, गोयमा ! तेसिं चित्तविचित्तकूडाणं एव्ययाणं उत्तरिल्लाओ चरिताओ अट्ट चोत्तीसे जोयणसए चत्तारि य सत्तभाए जोयणरस अबाहार सीओयाए महाणईए बहुमज्झदेसमाए एस्थ नंगिसहदहे पाहत बहे पण्णते, जा चेत्र नीलवंत उत्तरकुरु चंदे रावयमालवंतागं वक्तव्यासाचे निसह देवकुरुसूरसुलसविज्जुप्पभाणं णेयवारापहाणीओ दक्षिणेणंति .३३॥ छाया-क्य खलु भदन्त ! देवकुरुषु कुरुपु निपधहदो नाम हृदः प्रज्ञप्तः ?, गौतम ! तयो श्चित्र-विचित्रकूट यो पर्वतयो? औतराच्चरमान्तात् अष्ट चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तमागान् योजनस्य अबाधया शीतोदाया महानद्याः बहुमध्यदेशभागे अत्र खलु निपधहदो नाम हृदः प्रज्ञप्तः, यैव नीलादुत्तरकुरुचन्द्रैरातमाल्यवतां वक्तव्यता सैव निषधदेवकुरु सूरसुलसविद्युत्प्रभाणां नेतव्या राजधान्यो दक्षिणेनेति ॥सू० ३२॥ णेणंति) जो वर्णन यमक पर्वतों के सम्बन्ध में कहा गया है वहीं वर्णन इन चित्र विचित्र पर्वतों के सम्बन्ध में कहा गया है इनके अधिपति चित्रविचित्र नाम के हैं इनकी राजधानियां भी चित्रा विचित्रा नामकी है और ये मेरु की दक्षिण दिशा में हैं ॥३१॥ 'कहि णं भंते ! देवकुराए कुराए णिसहद्दहे णामं दहे पण्णत्ते' इत्यादि टीकार्थ-(कहि णं भंते ! देवकुराए कुराए णिसहद्दहे णामं दहे पण्णत्ते) हे भदन्त ! निषध द्रह नामका द्रह देवकुरु में कहां पर कहा गया है ? उत्तर में प्रभश्री कहते हैं-गोयमा! तेसिं चित्तविचित्तकूडाण पव्वयार्ण उत्तरिल्लाओ चरिमंताओ अट्टचोत्तीसे जोयणसए चत्तारिय सत्तभाए जोयणस्स अबाहाए सीयोयाए महाणईए बहुमज्झदेसभाए एत्थणं णिसहद्दहे णाम दहे पण्णत्ते) हे પર્વતના સંદર્ભમાં કરવામાં આવેલું છે તે જ વર્ણન આ ચિત્રવિચિત્ર પર્વતના સંદર્ભમાં પણ જાણવું જોઈએ. એમના અધિપતિ ચિત્રવિચિત્ર નામક છે. એમની રાજધાનીઓ પણ ચિત્ર-વિચિત્રા નામક છે અને એ મેરુની દક્ષિણ દિશામાં આવેલી છે. જે ૩૧ 'कहिणं भंते ! देवकुराए कुराए णिसहद्दहे णामं दहे पण्णत्ते' इत्यादि टी -'कहिणं भंते ! देवकुराए कुराए णिसहदहे णामं दहे पण्णत्ते' 3 RE ! निषध द्र नाम के हेरुमा ४या स्थणे आवे छ ? ४१मा प्रभुश्री ४ छ-'गोयमा ! तेसिं चित्त-विचित्तकूडाणं पव्वयाणं उत्तरिल्लाओ चहिमंताओ अट्ठ चोत्तीसे जोयणसए चत्तारि य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy