________________
३९९
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३१ चित्रविचित्रादिकूटनिरूपणम् चित्तविचित्तकूडा णाम दुवे ५०वा पण्णत्ता, एवं जं चेव जमगपवयाणं तं चेव एएसि, रायहाणीओ दक्खिणेणंति ॥ सू० ३१॥ ___छाया- क्व खलु भदन्त ! देवकुरुषु चित्रविचित्रकूटौ नाम द्वौ पर्वतौ प्रज्ञप्तौ ?, गौतम ! निषधस्य वर्षधरपर्वतस्य औत्तराहात् चरमान्तात् अष्ट चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्य अबाधया शीतोदास महानद्याः पौरस्त्यपश्चिमेन उभयोः कलयोः अत्र चित्रविचित्रकूटौ नाम द्वौ पर्वतौ प्रज्ञप्तौ, एवं यदेव यम कपर्वतयोः तदेवैतयोः, राजधान्यो दक्षिणेनेति ॥ ३१॥
टीका-'कहिणं भंते ! देवकुराए' इत्यादि । सुगमम्, नवरम् एवम् उक्तरीत्या 'यं वेव' यदेव वर्णनं 'जमनपच्वयाणं' यमकपर्वतयोः प्रागक्तयोः 'तं वेव' तदेव वर्णनं 'एएसिं' एतयोः चित्रविचित्रकटयोः पर्वतयो बोध्यम्, एतयोरधिपती चित्रविचित्रौ स्वनामसदृशनामको, तयोः
चित्रविचित्र पर्वतों की व्याख्या 'कहिणं भंते ! देवकुराए चिरधिचित्तकूडा'-इत्यादि
टीकार्थ-(कहिणं भंते! देवकुराए चित्तविचित्तकूडा णामं वे पश्चया पण्णता) हे भदन्त ! देवकुरु में चित्र और विचित्र नाम के दो पर्वत कहां पर कहे गये हैं ? उत्तर में प्रधु कहते हैं-'गोयमा ! णिसहस्स वासहरपवयस्स उत्तरिल्लाओ चरिमंताओ अट्ट चोत्तीसे जोपणसए चलारिय सत्तभाए जोयणस्स अबाहाए सोओयाए महाणईए पुरथिम पच्चस्थिमेणं उभओ कूले एत्थणं चित्तविचित्तकूडा णामं दुवे पव्वया पण्णत्ता) हे गौतम ! निषध वर्षधर पर्वत के उत्तर दिग्वर्ती चरमान्त से ८३४-योजन की दूरी पर सीतोदा महानदी के पूर्व पश्चिम दिशा के अन्तराल में दोनों तटों पर ये चित्रविचित्र नाम के दो पर्वत कहे गये है। 'एवं जंचेव जमग पव्वयाणं तं चेव एएसिं रायहाणीओ दक्खि
ચિત્ર-વિચિત્ર પર્વતની વ્યાખ્યા 'कहिणं भंते ! देवकुराए चित्तविचित्तकूडा' इत्यादि
टी -'कहिणं भंते ! देवकुराए चित्तविचित्तकूडा णामं दुवे पव्वया पण्णत्तो' ! દેવકુરુમાં ચિત્ર અને વિચિત્ર નામક એ બે પર્વત કયા સ્થળે આવેલા છે ? જવાબમાં प्रभुश्री ४ -कोयमा ! णिसहस्स वासहरपव्वयस्स उतरिल्लाओ चरिमंताओ अटु चोत्तीसे जोयणसए चत्तारिय सत्तभाए जोयणस्स अबाहाए सोओयाए महाणईए पुरथिमपच्चत्थिमेणं उभओ कूले एत्थणं चित्तविचित्तकूडा णाम दुबे पव्यया पण्णत्ता' 3 गौतम ! ५५ ५२ પર્વતના ઉત્તર દિગ્વતી ચરમાન્તથી ૮૩૪હૈ યે ન જેટલે દૂર સીતાદા મહાનદીની પૂર્વ પશ્ચિમ દિશાના અન્તરાલમાં બને કિનારાઓ ઉ.૨ એ ચિત્ર-વિચિત્ર નામે બે પર્વતે माया छ. 'एवं जं चेव जमगपव्वयाणं तं व एएसिं रायहाणोओ दक्खिणेणंति'२ वर्णन यम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org