SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३० सौमनसगजदन्तपर्वतवर्णनम् विदेहे वासे' महाविदेहे वर्षे 'देवकुरा णामं कुरा' देवकुरवो नाम कुरवः 'पण्णत्ता' प्रज्ञप्ताः, इतिप्रश्ने भगवानुत्तरमाह-'गोयमा!' इत्यादि-गौतम ! “मंदरस्स' मन्दरस्य 'पव्वयस्स' पर्वतस्य दाहिणेण' दक्षिणेन दक्षिणदिशि 'णिसहस्स' निषधस्य 'वासहरपव्ययस्स' वर्षधरपर्वतस्य 'उत्तरेणं' उत्तरेण-उत्तरदिशि 'विज्जुप्पहस्स' विद्युत्प्रभस्य 'वक्खारपव्ययस्स' वक्षस्कारपर्वतस्य 'पुरस्थिमेणं' पौरस्त्येन-पूर्वदिशि 'सोमणसवक्खारपव्वयस्स' सौमनसबक्षस्कारपर्वतस्य पचत्थिमेणं' पश्चिमेन पश्चिमदिशि 'एत्थ' अत्र अत्रान्तरे 'ण' खलु 'महाविदेहे वासे' महाविदेहे वर्षे 'देवकुरा णाम' देवकुरवो नाम 'कुरा' कुरवः 'पण्णत्ता' प्रज्ञप्ताः, ते च कीदृशाः ? इत्याह-पाईणपडीणायया' प्राचीनप्रतीचीनायता:-पूर्वपश्चिमदिशोर्दीर्घाः 'उदीण. दाहिणवित्थिण्णा' उदीचीनदक्षिणविस्तीर्णाः-उत्तरदक्षिणयोर्दिशोः, विस्तारयुक्ताः 'इक्कारस' एकादश 'जोयणसहस्साई' योजनसहस्राणि 'अट्ट य' अष्ट च 'बायाले' द्वाचत्वारिंशानिद्वाचत्वारिंशदधिकानि 'जोयणसए' योजनशतानि 'दुण्णि य' द्वौ च 'एगूणवीसइभाए' एकोनविंशतिभागौ 'जोयणस्स' योजनस्य 'विक्खंभेणं' विष्कम्भेण-विस्तारेण प्रज्ञप्ताः, एषां शेषवर्णनमुत्तरकुरुवन्निर्देष्टुमाह-'जहा उत्तरकुराए वत्तव्वया' यथा उत्तरकुरूणां वक्तव्यता महाविदेह में देवकुरु नामके कुरु कहां पर कहे गये हैं ? उत्तर में प्रभु कहते हैं(गोयमा ? मंदरस्स पव्वयस्स दाहिणेणं णिसहस्स वासहरपव्ययस्स उत्तरेणं विज्जुप्पहरूस वक्खारपव्वयस्स पुरथिमेणं सोमणसवक्खारपव्वयस्स पच्चत्थिमेणं एत्थणं महाविदेहे वासे देवकुरा णामं कुरा पण्णत्ता) हे गौतम । मन्दर पर्वत की दक्षिणदिशा में निषध वर्षधर पर्वत की उत्तरदिशा में, विद्युत्प्रभवक्षस्कार पर्वत की पूर्व दिशा में, एवं सौमनस वक्षस्कार पर्वत की पश्चिमदिशा में महाविदेह क्षेत्र के भीतर देवकुरु नाम के कुरु कहे गये हैं । (पाईण पडीणायया उदीणदाहिणविच्छिण्णा) ये कुरु पूर्व से पश्चिम तक दीर्घ हैं और उत्तर से दक्षिण तक विस्तीर्ण हैं (एकारसजोयणसहस्साइं अट्ठय बायाले जोयणसए दुण्णि य एगूणवीसहभाए जोयणस्स विक्खंभेणं जहा उत्तरकुराए वत्तव्यया ४३४२ वा ३ गाविस छ ? सेना पाममा प्रभु ४९ छे–'गोयमा ! मंदरस्स पव्वयस्स दाहिणं णिसहस्स बासहरपव्ययरस उत्तरेणं लिज्जुप्पहस्स वखारपव्वयस्स पुरथिमे सोमणसत्रक्खारपव्ययस्स ५च्चरिथमेणं एत्य गं महाविदेहे वासे देवकुरा णामं कुरा' पण्णत्ता' હે ગીતમ! મન્દર પવની દાઢાણ દિશામાં, નિષધ વર્ષધર પર્વતની ઉત્તર દિશામાં. વિધ...ભ વક્ષરકાર પર્વતી પૂર્વ દિશામાં તેમજ સૌમનસ વક્ષસ્કાર પર્વતની પશ્ચિમ दिशाम भविड झरनी १२ वरु नामे रुमाल छे. 'पाईण पडीणायया पुदीण दाहिणविच्छिण्णा' से शुरुमे यू विन सुखी होछ भने उत्तरथी हक्षिा संधी विस्ता छ. 'एक्कारसजोयणसहस्साइं अट्ठय बायाले जोयणसए दुण्णिय एगूणवीसइ भाए जोयणस्स विखंभेणं जहा उत्तरकुराए वत्तव्वया जाव अणुसज्जमाणा पम्हगंधभि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy