________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे कूटस्योत्तरस्यां चतुर्थे देवकुरुकूटम् ४, तस्य दक्षिणस्यां पश्चमं विमलकूटं ५ तस्य च दक्षिणस्यां षष्ठं काञ्चनकूटम् ६, तस्य दक्षिणस्यां निषधस्योत्तरस्यां सप्तमं वासिष्ठकूटम् ७, एतानि च सर्वात्मना रत्नमयानि बोध्यानि, हिमवत्कूटप्रमाणानि, तत्प्रासादादिकमपि तद्वदेव बोध्यम्, तत्र यो विशेषस्तं दर्शयति-'विमलकंचकूडेसु णवरं देवयाओ' विमलकाश्चनकूटयोः नवरंदेवते-देव्यौ ते च 'मुवच्छा वच्छमित्ताय' सुवत्सा वत्स मित्रा चेति द्वे क्रमेण देव्यौ बोध्ये 'अवसिद्वेसु कूडेसु' अवशिष्टेषु पञ्चसु कूटेषु 'सरिसणामगा देवा' सदृशनामकाः कूटसदृशनामकाः देवाः अधिपतयो बोध्याः तेषां 'रायहाणीओ' राजधान्यः 'दक्खिणेण' दक्षिणेनदक्षिणस्यां दिशि मेरोरिति शेषः इति ।
इदानी देवकुरुं निरूपयितुमुपक्रमते-'कहि णं भंते !' इत्यादि-क खलु भदन्त ! 'महापंचम विमलकूट की उत्तर दिशामें चतुर्थ देवकुरु नामका कूट कहा गया है देवकुरु कूटकी दक्षिण दिशामें पांचवा विमलकूट कहा गया है विमलकूट की दक्षिणदिशा में छहा काश्चनकूट कहा गया है काश्चनकूट की दक्षिण दिशा में
और निषध पर्वत की उत्तरदिशा में सातवां वसिष्ठकूट कहा गया है ये सब कट सर्वात्मना रत्नमय हैं। परिमाण में ये सब हिमवत् के कुटों के तुल्य हैं यहां पर प्रासादादिक सब उसी प्रकार से हैं । (विमल कंचणकूडेसु णवरं देवयाओ वच्छमित्ताय, अवसिढेसु कडेसु सरिसणामया देवा रायहाणीओ दक्षिणेणंति) विमलकूट पर और कांचनकूट पर केवल सुवत्सा और वत्समित्रा ये दो देवियां रहती हैं और बाकी के कूटों पर-पांच कूटों पर- कूट सदृश नामवाले देव रहेते हैं इनकी राजधानियां मेरुकी दक्षिण दिशा में हैं।
देवकूरू का निरूपण (काह णं भंते ! महाविदेहे वासे देवकुरू णामं कुरा पण्णत्ता) हे भदन्त ! દિશાના અંધારામાં અને પંચમ વિમળફૂટની ઉત્તરદિશામાં ચતુર્થ દેવકુરુ નામક કૂટ આવેલ છે. દેવકુરુ કૂટની દક્ષિણ દિશામાં પંચમ વિમળ ફૂટ આવેલ છે. વિમળ ફૂટની દક્ષિણ દિશામાં ષષ્ઠ કાંચન કૂટ આવેલ છે. કાંચન ફૂટની દક્ષિણ દિશામાં અને નિષધ પર્વતની ઉત્તર દિડામાં સપ્તમ વશિષ્ઠ ફૂટ આવેલ છે. એ બધા કૂટ સર્વાત્મના રત્ન છે. પરિમાણમાં એ બધા હિમવતના કૂટ તુલ્ય છે. અહીં પ્રાસાદાદિક બધું તે પ્રમાણે જ છે. 'विरालकं वणकूडेसु सरिसणामयो देवयाओ वच्छमित्ताय, अवसिढेसु कूडेसु, सरिहणायया देवा रायहाण ओ दक्खिणेगति' विभा ५८ ५२ ने यिन एट पर त सुरत्सा भने વત્સમિત્રા એ બે દેવીઓ રહે છે અને શેષ કૃટ ઉપર એટલે કે પંચ કૂટો ઉપર ફૂટ સદશ નામવાળા દે રહે છે. એમની રાજધાનીઓ મેરુની દક્ષિણ દિશામાં છે.
દેવમુરુનું નિરૂપણ 'कहि णं भंते ! महाविदेहे वासे देवकुरु णामं कुरा पण्णत्ता' महत! महाडमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org