________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३० सौमनसगजदन्तपर्वतवर्णनम् एतेषां प्रागुक्तानां कूटानां 'पुच्छ।' पृच्छा सूत्रनिर्दिष्टः प्रश्नः 'दिसि विदिसाए' दिग्विदिशि-दिशश्च विदिशश्चैषां समाहारो दिग्विदिक तस्मिन् दिग्विदिशि-दिक्षु विदिक्षु चेत्यर्थः 'जहा' यथा येन प्रकारेण 'गंधमायणस्स' गन्धमादनस्य पर्वतस्य भणिता तथा 'भाणियव्या' मणितव्या वक्तव्या प्रथमवक्षस्कार गन्धमादनवदेषां कूटानां प्रश्नसूत्रं दिग्विदिक्षु वक्तव्यमिति समुदितार्यः, तत्र प्रश्नसूत्र हि-'कहि णं भंते ! सोमणसे वक्खारपन्चए सिद्धाययणकूडे णामं कूडे पण्णत्ते ?' इत्यादि, एतच्छाया-क खलु भदन्त ! सौमनसि वक्षस्कारपर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तम् ? इति कूटानां दिग्विदिग्वक्तव्यताहि-मेरुगिरेः समीपवर्ति दक्षिणपूर्वस्यां विदिशि सिद्धायतनकूटं १ तस्य दक्षिणपूर्वस्यां विदिशि द्वितीयं सौमनसकूटं २ तस्य च दक्षिणपूर्वस्यां विदिशि तृतीयं मालावतीकुटम् ३ तस्य दक्षिणपूर्वस्यां पश्चमस्य विमल. चाहिये (एवं सव्वे पंच सइया कूडा) इस तरह आदिसे लेकर सौमनस पर्वत तक के जितने भी कूट कहे गये हैं वे सब पांचसो योजन प्रमाणवाले हैं। (एएसिं पुच्छा दिसि विदिसाए भाणिअव्वा) इन सौमनस पर्वत सम्बन्धीकूटों के होने में दिशा और विदिशाको लेकर प्रश्न पूछना चाहिये जैसा कि पहिले (गंध. मायणस्स) गन्धमादन पर्वत के कूटों के प्रकरण में पूछा गया है । अर्थात् (कहिणं भंते ! सोमणसे वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते) हे भदन्त ! सौमनस वक्षस्कार पर्वत पर सिद्धायतन नामका कूट कहां पर कहा गया है। इत्यादि-तो इन प्रश्नों के उत्तर में ऐसा कहना चाहिये-मेरुगिरिके पास उसकी दक्षिण पूर्व दिशा के अन्तराल में सिद्धायतन कूट कहा गया है उसकी दक्षिण पूर्व दिशा के अन्तराल में द्वितीय सौमनसकूट कहा गया है और उसकी दक्षिण पूर्वदिशा के अन्तराल में तृतीय मंगलावती कूट कहा गया है ये ३ कूट विदिग्भावी हैं। मंगलावती कूटकी दक्षिण पूर्व दिशा के अन्तराल में और 'एवं सब्वे पंचसइया कूडा' २॥ प्रमाणे प्रारमधी भांडी सौमनस पति सुधीना रेखा दूटे। ४३वामा सादा छ, ते ५५ पायसे योन प्रमाणपणा छे. 'एएसिं पुच्छा दिसि विदिसाए भाणि अव्वा' से सौमनस ५ तथी सम्म छूटीना मस्तित्व वि मन हिशा तभREAL विरे प्रश्नो ४२वा नये. पटसे ४२ प्रमाणे 'गंधमायणस्स' माहन પર્વતના ફુટેના પ્રકરણમાં પ્રશ્નો પૂછવામાં આવેલા છે. તેવી જ રીતે અહીં પણ પ્રશ્નો ४२॥ न २ अर्थात् 'कहिणं भंते ! सोमणसे वक्खारपब्बए सिद्धाययणकूडे णामं कूडे पण्णत्ते' હે ભદંત! સૌમનસ વસ્કાર પર્વત ઉપર સિદ્ધાયતન નામને કૂટ કયા સ્થળે આવેલ છે ? ઈત્યાદિ. એ પ્રશ્નના ઉત્તરમાં આ પ્રમાણે સમજવું જોઈએ કે મેરુગિરિની પાસે તેની દક્ષિણ પૂર્વ દિશાના અન્તરાલમાં સિદ્ધયતન ફૂટ છે. તે કૂટની દક્ષિણ પૂર્વ દિશાના અંતરાલમાં દ્વિતીય સૌમનસ ફૂટ આવેલ છે અને તેની પણ દક્ષિણ પૂર્વ દિશાના અંતરાલમાં તૃતીય મંગલાવતી કૂટ આવેલ છે. એ ત્રણ કટ વિદિભાવી છે. મંગલાવતી ફુટની દક્ષિણ પૂર્વ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org