________________
३९४
जम्बूद्वीपप्रज्ञप्तिसूत्रे
2
व्यमिति स्वयमूहनीयम्, अथास्योपरिवर्तीनि सिद्धायतनादीनि कूटानि वर्णयितुमाह- 'सोमणसे' इत्यादि - सौमनसे - सौमनसनामके 'वक्खारपव्वए' वक्षस्कारपर्वते 'क' कति कियन्ति 'कूडा ' कूटानि शिखराणि 'पण्णत्ते' प्रज्ञप्तानि अत्र पुंस्त्वं प्राकृतत्वात् सूत्रकृतोक्तम् एवमग्रेSपि इतिप्रश्ने भगवानुत्तरमाह - 'सत्त' सप्त कूडा ' कूटानि 'पण्णत्ते' प्रज्ञप्तानि तानि नामतो निर्दिशति - 'तं जहा - सिद्धे' इत्यादि तद्यथा - सिद्धं - सिद्धायतनकूटम् अत्र नामैकदेशग्रहणे नामग्रहणम्' इति नियमेन सिद्धेति नामैकदेशेन सिद्धायतनकूटेति सम्पूर्णनामग्रहणं बोध्यम् एवमग्रेऽपि १, 'सोमणसे २ वि य' सौमनसमपि च - सौमनसकूटमपि च 'बोद्धव्वे' बोद्धव्यं ज्ञेयम् २, 'मंगलावईकूडे ३' मङ्गलावती : म् ३ | 'देवकुरु ४ विमल ५ कंचण ६ वसिटुकडे ७' देवकुरु ४ विमल ५ कश्चन ६ वासिष्ठकूटम् अत्र समाहारद्वन्द्वान्ते श्रूयमाणस्य कूटस्य प्रत्येकं सम्बन्धात् देवकुरुकूटं ४ विमलकूटं ५ काश्चनकूटम् ६ वासिष्ठकूटमित्यर्थः, 'य' च 'बोद्धव्वे' बोद्धव्यम् ॥ १॥ अथादितः सर्वकूटसङ्कलनायां यावन्ति कूटानि भवन्ति तावन्स्याह' एवं सव्वे पंचसया कूडा' इति एवम् इत्थम् सर्वाणि आदित आरभ्य सौमनसपर्वतोपरिवdfन सकलानि सप्तापि कूटानि पञ्चशतिकानि पञ्चशतयोजनप्रमाणानि जायन्ते, 'एएसिं' वक्खारपत्रए कइकूडा पण्णत्ता) हे भदन्त ! इस सौमनसवक्षस्कार पर्वत पर कितने कूट कहे गये हैं ? 'पण्णत्ता' में पुलिङ्गता प्राकृत होने से कही गई है । उत्तर में प्रभु ने कहा है- (गोयमा ! सत्त कूडा पण्णत्ता) हे गौतम ! यहां पर सात कूट कहे गये हैं (तं जहा) उनके नाम इस प्रकार से हैं (सिद्धे सोमणसे विष बोद्धवे मंगलावईकूडे, देवकुरु विमल कंचनवसिट्ठ कूडेअ बोद्धव्वे) सिद्धायतनकूट १, सौमणसकूटर, मंगलावतीकूट ३, देवकुरुकूट४, विमलकूट५, कंचनकूट, और वशिष्ठकूट७ ऐसा नियम हैं कि नामके एकदेश से पूरे नामका ग्रहण हो जाता है - अतः इसी नियमके अनुसार 'सिद्धे' पद से सिद्धायतनकूट ऐसा पूरा नाम गृहीत हो गया है तथा द्वद्वान्ते श्रूयमाणं पदं प्रत्येकं संबद्धयते' इस कथन के अनुसार प्रत्येक पद के साथ कूट शब्द का प्रयोग हुआ जानलेना सौमनस वक्षस्ार पर्वत पर डेटा:। ( शिमरे।) भावेसा है ? 'पण्णत्ता' भां आत होवाथी पुलिंगता प्रवासी छे. सेना वामां प्रभु छे - 'गोयमा ! सत्त कूडा पण ' डे गौतम गडी सात छूटो भावेसा है. 'तं जहा' ते टोना नाभी या प्रमाणे छे-'सिद्धे सोमणसे पिय बोद्धव्वे मंगलावई कूडे, देवकुरु विमल कंचण वसिकूडे अबोद्धव्वे' सिद्धातन छूट १, सौमनस छूट २, मंगलावती छूट 3, देवरु ८ ४, પ્રેમલ ફૂટ પ, કંચન ફૂટ ૬ અને વશિષ્ઠ ફૂટ ૭ એવા નિયમ છે કે નામના એક हेराथी पूरा नाम श्र थाय छे. येथी यो नियम भुल्म 'सिद्धे' पथी सिद्धायत ड्रेट शोधुं पुरुं नाम शृद्धीत थ्यु छे ते 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकं संबध्यते' २३ ધન મુજબ દરેક પૃષ્ઠની સાથે કૂટ શબ્દ પ્રદ્યુમ્ત થયેલ છે, એવું સમજી લેવું જોઇએ
t
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org