SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३० सौमनसगजदन्तपर्वतवर्णनम् ३८६ गोयमा ! सोमगसेणं वक्वारपवए बहवे देवा य देवीओ य सोमा सुमणा सोमणसे य इत्थ देवे महिद्वीए जाव परिवसइ से एएगटेणं गोयमा ! जाव णिच्चे । सोमणसे वक्खारकच्यए कइकूडा पण्णता ?, गोयमा ! सत्तकूडा पण्णत्ता, तं जहा-सिद्धे१, सोमणसे२, बिअ बोद्धव्वे मंगलावई कूडे३, देवकूडे ४ विमल५ कंचण६ वसिट्रकूडे७ य बोद्धव्वे॥१॥ एवं सव्वे पंचसइया कूडा, एएसिं पुच्छा दिसिविदिसाए भाणियबा जहा गंधमायणस्स, विमलकंचणकूडेसु णवरं देवयाओ सुवच्छा वच्छमित्ताय अवसिट्रेसु कूडेसु सरिसणामगा देवा रायहागीओ दक्षिणेणंति। - कहि णं भंते ! महाविदेहे वासे देवकुरा णामं कुरा पण्णता ?, गोयमा ! मंदरस्स एव्वयस्स दाहिणेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं विज्जुप्पहस्त वक्खारपठायस्त पुरस्थिमेणं सोमणसवक्खारपन्न यस्स पञ्चस्थिमेणं एत्थ णं महाविदेहे वासे देवकुरा णामं कुरा पण्णत्ता पाईणपडीयायया उदीणदाहिणविस्थिःणा इकारस जोयणसहस्साइं अट्र य बायाले जोयणसए दुण्णि य एगूणवीसइभाए जोयणस्स विक्खंभेणं जहा उत्तरकुराए वत्तव्वया जाव अणुसज्जमाणा पम्हगंधा मियगन्धा अममा सहा तेतली सणिचारीति ६ :सू. ३०॥ ___ छाया-च खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे सौमनसो नाम वक्षस्कारपर्वतः प्रज्ञप्तः ?, गौतम ! निषधस्य वर्षधरपर्वतस्य उत्तरेण मन्दरस्य पर्वतस्य दक्षिण पौरस्त्येन मङ्गलावती विजयस्य पश्चिमेन देवकुरुणां पौरस्त्येन अन खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे सोमनसो नाम वक्षस्कारपर्वतः प्रज्ञप्तः उत्तरदक्षिणाचतः प्राचीनप्रतीचीनविस्तीर्णः यथा माल्यवान् वक्षस्कारपर्वतः तथा, नवरं सर्वरत्नमयः अच्छो यावत् प्रतिरूपः, निषधवर्षधरपर्वतान्तेन चवारि यो जनशतानि ऊर्ध्वमुच्च वेन चत्वारि गव्यूतशतालि उद्वेधेन शेषं तथैव सर्व नवरम् अर्थः सः गौतम ! सौमनसे खलु वक्षस्कार पर्वते बहवो देवाश्च देव्यश्च सौम्याः सुमनसः सौमनसश्चात्र देवो महद्धिको यात्रत् प्रतिवसति स एतेनार्थेन गोतम ! यावन्नित्यः। सौमनसे वक्षस्कारपर्वते कति कूटानि प्रज्ञप्तानि ?, गौतम ! सच कूटानि प्रज्ञप्तानि, तद्यथासिद्धं १ सौमनसमपि च २ बोद्धव्यं महालातो कूटम् ३ । देवकुरु ४ विमल ५ कञ्चन ६ वासिष्ठकूटं ७ च बोद्धव्यम् ॥१॥ एवं सर्वाणि पश्वशतिकानि कूटानि, एतेषां पृच्छा दिग्वि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy