________________
३९०
मम्बूद्वीपप्रज्ञप्तिसूत्रे दिशि भणितव्या यथा गन्धमादनस्य, विमलकाञ्चनकूटयोः नवरं देवताः-सुवत्सा वत्समित्रा च, आशिष्टेषु कूटेषु सदृशनामका देवाः, राजधान्यो दक्षिणेनेति । ___क्व खलु भदन्त ! महाविदेहे वर्षे देवकुरवो नाम कुरवः प्रज्ञप्ताः ?, गौतम ! मन्दरस्य पर्वतस्य दक्षिणेन निषधस्य वर्षधरपर्वतस्य उत्तरेण विद्युत्प्रभस्य दक्षस्कारपर्वतस्य पौरस्त्येन सौमनसरक्षस्कारपर्वतस्य पश्चिमेन अत्र खलु महाविदेहे वर्षे देवकुरवो नाम कुरवः प्रज्ञप्ताः प्राचीनप्रतीचीनायताः उदीचीनदक्षिणविस्तीर्णाः एकादश योजनसहस्राणि अष्ट च द्वाचवारिशानि योजनशतानि हो च एकोनविंशतिभागी योजनस्य विष्कम्भेण यथोत्तरकुरुणां वक्तव्यता यावद् अनुसज्जन्तः पद्मगन्धरः मृगगन्धाः अममाः सहाः तेतलिनः शनैश्चारिण इति ॥सू०३०॥
टीका-'कहि णं भंते !' इत्यादि-प्रश्नसूत्रं स्पष्टार्थकम्, उत्तरसूत्रे 'गोयमा !' हे गौतम ! 'णिसहस्स' निषधस्य-निषधनासकस्य 'वासहरपव्वयस्म' वर्षधरपर्वतस्य 'उत्तरेणं' उत्तरेण उत्तरदिशि 'मंदरस्स' मन्दरस्य-मन्दरनामकस्य 'पत्रयस्स' पर्वतस्य 'दाहिणपुरथिमेणं' दक्षिणयौरस्त्येन-आग्नेयकोणे 'मंगलावई विजयस्त' मङ्गलानतीविजयस्य 'पञ्चस्थिमेणं' पश्चिमेन-पश्चिमदिशि 'देवकुराए' देवकुरूणां 'पुरस्थिमेणं' पौरस्त्येन-पूर्वदिशि 'ए-थ' अत्र
सौमनस गजदन्त पर्वत का कथन 'कहि णं भंते ! जंबुद्दीचे दीपे महाविदेहे दाले-इत्यादि।
टीकार्थ-इस सूत्र द्वारा अब गौतमने प्रभु से ऐसा पूछा है-(कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे) हे भदन्त ! कहां पर इस जंबूदीप के भीतर महाविदेह क्षेत्र में (सोमणसे णाम) सौमनस नामका (वक्वारपव्यए) वक्षस्कार पर्वत (पण्णत्ते) कहा गया है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा ! णिसहस्स वासहरपवयस्स उत्तरेणं मंदरस्स पव्ययस्स दाहिणपुरथिमेणं मंगलावई विजयस्स पच्चस्थिमेणं देवकुराए पुरस्थिनेणं एत्थणं जंबुद्दीवे २ महाविदेहे वासे सोमणसे णामं वखारपब्बए पण्णते) हे गौतम ! निषध वर्षधर पर्वत की उत्तर दिशा में मंदर की आग्नेय विदिशा में-आग्नेय कोण में-मंगलावती विजय की
સૌમનસ ગજદન્ત પર્વતનું કથન 'कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे-इत्यादि
स14-20 सूत्र व गौतमस्वामी प्रभुने सेवा रीते प्रश्न छ ?-'कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे' 3 सन्त! या २५ मे दीपनी ४२ भला विड क्षेत्रमा 'सोमणते णाम' सौमनस नाम 'वखारपत्रए' १९२४२ ५'त 'पणत्ते' ४३वामा मावेस छ ? कोना ४५i x ४ छ-'गोयमा ! णिसहस्स वासहरपव्ययस्स उत्तरेगं मंदरस्स पव्वयस्स दाहिणपुरथिमेगं मंगलावई विजयस्स पच्चस्थिमेणं देवकुराए पुरथिमेणं एत्थणं
जंबुद्दीवे २ महावि देहे वासे णामं वक्खारपव्वए पण्णते' 3 गौतम! निषध घर . પર્વતની ઉત્તર દિશામાં મંદર પર્વતની આનેય વિદિશામાં–ખાય કેણુમાં-મંગલાવતી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org