SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २९ द्वितीयविदेहविभागनिरूपणम् ___टीका-कहि णं भंते ! इत्यादि- खलु भदन्त ! 'जंबुद्दोवे' जम्बूद्वीपे जम्बूद्वीपनामके 'दीवे' द्वीपे 'महाविदेहे' महाविदेहे 'वासे' वर्षे 'सीयाए' शीताया शीतानाम्न्याः 'महाणईए' महानद्याः 'दाहिणिल्ले' दाक्षिणात्यं-दक्षिणदिग्वति 'सीयाहवणे' शीतामुखवनं 'णाम' नाम 'वणे' वनं 'पण्णते?' प्रज्ञप्तम् ?, इतिप्रश्ने औत्तराह शीतामुखलनरत् तद्वर्णयितुमतिदेशसूत्रत्वेनोत्तरसूत्रमाह-'एवं जहचेव' इत्यादि-एवम् अमुना प्रकारेण यथैव 'उत्तरिल्लं' औत्तराहम्-उत्तरदिग्वर्ति 'सीयामुहवणं' शीतामुखवनं प्रामुक्तं 'तहचेव' तथैव तेनैव प्रकारेण 'दाहिणंपि' दक्षिणमपि-दक्षिणदिग्वर्त्यपि शीतामुखवनं 'भाणियव्वं' भणिदव्यं वक्तव्यम्, परन्तु अनन्तरसूत्रोक्तोत्तराह-शीतामुखवनायो विशेषस्तं प्रदर्शयितुमाह-गवरं' इत्यादि नवरं केवलं 'णिसहस्स' निषधस्य-निषधनामकस्य 'वासहरपव्वयस्स' वर्षधरपर्वतस्य 'उत्तरेणं' उत्तरेण-उत्तरदिशि 'सीयाए' शीतायाः 'महाणईए' महानद्याः 'दाहिणेणं' दक्षिणेन दक्षिणदिशि 'पुरस्थिमलवणसमुदस्स' पौरस्त्यळवणसमुदस्य-पूर्वेदिग्वतिलवणसमुद्रस्य 'पञ्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'वच्छस्स' वत्सस्य-वत्सनामकस्य विदेहद्वितीय भागवतिनः प्रथमस्य 'विजयस्स' विजयस्य 'पुरस्थि मेणं' पौरस्त्येन-पूर्वस्यां दिशि 'एत्थ' अत्रभंते ! जंबुद्दीवे दीवे महाविदेहे वासे सीयाए महाणईए दाहिणिल्ले सीया. मुहवण्णे णामं वणे पण्णत्ते) हे भदन्त ! जम्बूद्वीप नाम के इस द्वीप में महाविदेह क्षेत्र में सीता महानदी का दक्षिण दिग्भागवर्ती सीता मुखवन नामका वन कहां पर कहा गया है इसके उत्तर में प्रभु कहते हैं-एवं जह चेव उत्तरिल्लं सीया. मुहवणं तह चेव दाहिणपि भाणियव) हे गौतम ! जैसा कथन सीता महानदी के उत्तर दिग्वती सीतामुखवन नाम के वन के विषय में किया गया है वैसा ही कथन इस दक्षिणदिग्वर्ती सीतामुखवनके विषय में भी जान लेना चाहिए (णवरं णिसहस्स वासहरपव्ययस्स उत्तरेणं सीयाए महाणईए दाक्षिणेणं पुरथिम लवणसनुदस्स पच्चत्थिनेणं वच्छस्स विजयस्त पुरथिमेणं एस्थणं जवुद्दीवे दीवे महाविदेहे वासे) परन्तु उत्तरदिग्वती सीतामुखवन की अपेक्षा जो इस वन जंबुदीवे दीवे महाविवेहे वासे सीयाए महाणईए दाहिणिल्ले सीयामुहबणे णोमं वणे पण्णत्ते ભરંત ! એક લાખ જન વિસ્તારવાળા જંબુદ્વીપ નામક આ દ્વીપના મહાવિદેહ ક્ષેત્રમાં સીતા મહાનદીના દક્ષિણ ભાગ સીતામુખવન નામે વન કયા સ્થળે આવેલ છે? એના જવાબમાં प्रसुश्री ४३ है-'एवं जहचेत्र उत्तरिल्लं सीयामुहवणं तहचेव दाहिणं पि भाणियवं' 3 गौतम! જેવું કથન સીતા મહાનદીના ઉત્તર દિશ્વર્તી સીતા મુખવન નામક વન વિષે સ્પષ્ટ કરવામાં આવેલ છે, તેવું જ કથન આ દક્ષિણ દિગ્વતી સીતા મુખવન નામક વનવિષે પણ ongी देवु . 'णवरं णिसहस्स वासहरपव्ययस्स उत्तरेणं सीयाए महाण ईए दाहि र्ण पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं वच्छस्स विजयस्स पुरथिमेणं एत्थर्ण जंबुद्दीवे दीवे महाविदेहे वासे' ५ उत्तरति सीता भुभवानी अपेक्षा २ मा बनना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy