SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३८० जम्बूद्वीपप्रज्ञप्तिसूत्रे छाया-क्य खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे शोताया महानधाः दाक्षिणात्यं शीतामुखवनं नाम वनं प्रज्ञप्तम् ? एवं यथैव औत्तराई शोतामुखवनं तथैव दक्षिणमपि भणितव्यम्, नवरं निषधस्य वर्षयरपर्वतस्य उत्तरेण शीताया महानद्या दक्षिणेन पौरस्त्यलवणसमुद्रस्य पश्चिमेन वत्सस्य विजयस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे शीताया महानद्या दाक्षिणात्यं शीतामुखवनं नाम बनं प्रज्ञतम् उत्तरदक्षिणायतं तथैव सर्व नवरं निषधवर्षधर - पर्वतान्तेन एकमेकोनविंशतिभागं योजनस्य विष्कम्भेण कृष्णं कृष्णावमासं यावत् महागन्धघ्राणिं मुश्चन्तो यावद् आसते उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिशाभ्यां वनवर्णक इति । का खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे वत्सो नाम विजयः प्रज्ञप्तः ?, गौतम! निषधस्य वर्षधरपर्वतस्य उत्तरेण शीताया महानद्या दक्षिणेन दक्षिणात्यस्य शीतामुखवनस्य पश्चिमेन त्रिकूटस्य वक्षस्कारपर्वतस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे वत्सो नाम विजयः प्रज्ञप्तः, प्रमाणं सुसीमा राजधानी १, त्रिकूटो वक्षस्कारपर्वतः सुवत्सो विजयः कुण्डला राजधानी २, तप्त जला नदी महावत्सो विजयः अपराजिता राजधानी ३, वैश्रवणकूटो वक्षस्कारपर्वतो वत्सावती विजयः प्रभङ्करा राजधानी ४, मलजला नदी रम्यो विजयः अङ्कावती राजधानी ५, अञ्जनो वक्षस्कारपर्वतो रम्यको विजयः पक्ष्मावती राजधानी ६, उन्मत्तजला महानदी रमणीयो विजयः शुभा राजधानी ७, मातजनो वक्षस्कारपर्वतो मङ्गलावती विजयः रत्नसश्चया राजधानी ८, एवं यथैव शीताया महानद्या उत्तरं पाव तथैव दाक्षिणात्यं भणितव्यम्, दाक्षिणात्यशीतामुखवनादि, इमानि वक्षस्कारकूटा: तद्यथा त्रिकूटः १ वैश्रवणकूटः २ अञ्जनः ३ मातञ्जनः ४ 'नदी तु-तप्तजला ? मत्तजला २ उन्मत्तजला ३' विजयाः तद्यथा-वत्सः सुवत्सो महावत्सः चतुर्थों वत्सकावती । रम्यो रम्यकश्चैव रमणीयो मङ्गलावती ॥१॥ राजधान्यः, तद्यथा-मुसीमाकुण्डला चैव अपराजिता प्रभङ्करा अङ्कावती पक्ष्मावती शुभा रत्नसञ्चया ॥२॥ वत्सस्य विजयस्य निषधो दक्षिणेन शीता उत्तरेण दाक्षिणात्यसीतापुखवनं पौरस्त्येन त्रिकूटः पश्चिमेन सुसीमा राजधानी प्रमाणं तदेवेति, वत्सानन्तरं त्रिकूटः, ततः सुक्त्सो विजयः, एतेन क्रमेण दप्सजला नदो महावत्सो विजयः वैश्रवणकूटो वक्षस्कारपर्वतो कसावती विजयो मत्तजला नदी रम्यो विजयः अञ्जनो वक्षस्कारपर्वतः रम्यको विजय उन्मनजला नदी रमणीयो विजयो मातञ्जनो वक्षस्कारपर्वतः मङ्गलावती विजयः॥सू० २९॥ दितीय विदेह की प्ररूपणा'कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वाले'-इत्यादि टीकार्थ-इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है-(कहि णं દ્વિતીય વિદેહ વિભાગની પ્રરૂપણ 'कहिण भंते ! जंबुद्दीवे दीवे महाविदेहे वासे' इत्यादि 4-0 सूत्र 3 गौतमत्वामी प्रभुने सवारीत ५ ये छे ४ 'काहणं भंते ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy