________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे अत्रान्तरे 'ण' खलु 'जंबुद्दीवे' जम्बूद्वीपे 'दीदे' द्वीपे 'महाविदेहे' महाविदेहे 'वासे' वर्षे 'सीयाए' शीतायाः 'महाणईए' महानद्याः 'दाहिणिल्ले' दाक्षिणात्यं-दक्षिण दिग्वति 'सीयामुहवणे' शीतामुखरनं 'णाम' नाम 'वणे' वनं 'पण्णत्ते' प्रज्ञप्तम्, एतच्च 'उत्तरदाहिणायए' उत्तरदक्षिणायतम्-उत्तरदक्षिणदिशोर्दीर्घ 'तहेव' तथैव औत्तराहशीतामुखवनवदेव 'सव्वं' सर्व प्राचीनप्रतीचीनविस्तीर्ण षोडशयोजनसहस्राणि पञ्च च द्वानबत्यधिकानि योजनशतानि द्वौ च एकोनविंशतिभागौ योजनस्य आयामेन इत्येतत्समस्तं च तथैव अतः परं ततो विशेष दर्शयितुमाह-'णवरं' नवरं केवलं 'णिसहवासहरपव्वयंते णं' निषधवर्षधरपर्वतान्ते-निषधनामक वर्षधरपर्वतस्यान्ते समीपे खलु “एगं' एकम् ‘एगूणवीसइभागं' एकोनविंशतिभागम् 'जोयणस्स' योजनस्य 'विक्खंभेणं' विष्कम्भेण-विस्तारेण पुनस्तत् कीदृशम् ? इत्याहके कथन में विशेषता है वह ऐसी है कि यह दक्षिणदिग्वर्ती सीतामुखवन निषध वर्षधर पर्वत की उत्तर दिशा में, सीतामहानदी की दक्षिण दिशा में, पूर्व दिग्वर्ती लवणसमुद्र की पश्चिम दिशा में और विदेह के द्वितीय भाग में रहे हुए वत्स नाम के प्रथम विजय की पूर्व दिशा में इस जंबूद्वीप के अन्तर्गत विदेह क्षेत्र के भीतर कहा गया है । यह वन (उत्तर दाहिणायए तहेव सव्वं णवरं णिसहवासहर पव्वयंतेणं एगमेगूणवीसभागं जोयणस्त विक्खंभेणं, किण्हे किण्होभाले, जाव महया गंधद्धाणिं मुयंते जाव आसयंति) उत्तर से दक्षिण तक लम्बा है इत्यादि रूप से सब कथन उत्तर दिग्वर्ती सीता मुखवन की तरह से यहां पर कह लेना चाहिए तथाच पूर्व से पश्चिम तक विस्तृत है १६५९२,३ योजन का इसका आयाम है इत्यादि परन्तु यह क्रमशः घटते २ निषध वर्षधर पर्वत के पास में योजन प्रमाण अर्थात् १ योजन के १९ भागों में से १ भाग प्रमाण विस्तार वाला रह जाता है यह वन क्रचित् २ कृष्ण કથનમાં વિશેષતા છે તે આ પ્રમાણે છે કે આ દક્ષિણ દિગ્દર્ટી સતા મુખેવન નિષેધ વર્ષધર પર્વ ની ઉત્તર દિશામાં સીતા મહી નદીની દક્ષિણ દિશામાં, પૂર્વ દિશ્વર્તી લવણ સમુદ્રની પશ્ચિમ દિશામાં અને વિદેહના તિીય ભાગમાં આવેલ વત્સ નામક પ્રથમ (Arयनी ५ ६॥ त२१ ४ापविभा छ. 40 पन 'उत्तरदाहिणायए तहेव सव्वं णवरं णिसहवासहरपव्ययतेणं एगमेगूणवीसइभागं जोयणरस विक्खंभेणं किण्हे किण्होभासे, जाव महया गंधद्वाणिं मुयते जाव आसयंति' उत्तरी क्ष सुधी ही छ, વગેરે રૂપમાં બધું કવન ઉત્તર દિગ્વતી સીતા મુખવનની જેમ જ અહીં પણ સમજી લેવું જોઈએ. તથાચ પૂર્વથી પશ્ચિમ સુધી વિસ્તૃત છે. ૧૬ ૯૨ જન જેટલે એને આયામ છે ઈત્યાદિ, પણ આ અનુક્રમે ક્ષીણ થતું ગયું છે અને નિષધ વર્ષધર પર્વતની પાસે , જન પ્રમાણ એટલે કે ૧ પેજનના ૧૯ ભાગોમાંથી ૧ ભાગ પ્રમાણ વિસ્તાર યુત રહી જાય છે. આ વન વિચિત્ક્વ ચિત કૃષ્ણ વર્ણવાળા પત્રથી યુક્ત લેવા બદલ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org