________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे वर्णयितुमुपक्रमते-'कहिणं भंते ! इत्यादि-म खलु भदन्त ! 'महाविदेहे' महाविदेहे 'वासे' वर्षे 'आपत्तो णामं विजए' आवों नाम विजयः 'पण्णते ?' प्रज्ञप्तः ? 'गोयमा !' इत्याधुत्तरसूत्रं स्पष्टार्थकम्, नवरम् ‘सेसं' शेषम् आयामविष्कम्भादिकम् ‘जहा कच्छस्स विजयस्स' यथा कच्छस्य विजयस्य तथाऽस्याप्यावर्त्त विजयस्येति । अथ तृतीयं नलिनकूटनामकवक्षस्कारपर्वतं वर्णयितुमुपक्रमते 'कहि णं भंते !" इत्यादि-प्रभसूत्रमुत्तरसूत्रं च स्पष्टम् से दहावती नामकी नहानदी निकली है और यह महानदी कच्छावती एवं आवर्त विजयको दो विभागों में विभक्त करती हुई दक्षिण दिशा में सीता महानदी में प्रविष्ट हो जाती है 'सेसं जहा गाहाचईए' इस के सम्बन्ध में आगे का और सब कथन ग्राहावती नदी के सम्बन्ध में कहे गये वतव्य के अनुसार समझना चाहिये 'कहि णं भंते ! महाविदेहे वासे आवते णामं विजए पण्णत्ते' हे भदन्त ! महाविदेह क्षेत्र में आवर्तविजय नामका विजय कहां पर कहा गया है ? उत्तर में प्रभु कहते है-'गोयमा ! णीलवन्तस्स वासहरपव्ययस्स दाहिणेणं सीयाए महागई उत्तरे लिणकुंडस्स चक्खारपव्ययस्स पच्चत्थिमेणं दहावतीए महाणईए पुरथिमेगं एत्थ शं महाविदेहे वासे आवत्ते णामं विजए प्राणत्त' हे गौतम ! नीलवन्त वर्षधर पर्वत की दक्षिणदिशा में सीता महानदी की उत्तरदिशा में नलिनकुण्ड वक्षस्कार पर्वत की पश्चिमदिशा में द्रहावती महानदी की पूर्वदिशा में महाविदेह क्षेत्र के भीतर आवर्त नामका विजय कहा गया है। 'सेसं जहा कच्छरस विजयस्स इति' इसके आयाम और विष्कम्भ आदि का कथन जैसा कच्छविजय का प्रकरण में कहा जा चुका है वैसाही है 'कहि णं भंते ! દ્વારથી દ્રાવતી નામે મહી નદી નીકળી છે અને એ મહાનદી કચ્છાવતી અને આવર્ત વિજયને બે વિભાગમાં વિભક્ત કરતી દક્ષિણ દિશામાં સીતા મહાનદીમાં પ્રવિષ્ટ થઈ જાય છે. 'सेसं जहा गाहावईए' सेना समयमा शेष मधु ४३ श्राहावती नहीन समयमा स्पष्ट ४२वामां मादा तय मुमत आयुन. 'कहिणं भंते ! महाविदेहे वासे आवत्ते णाम विजय पण्णत्ते' 3 लत ! महाविड क्षेत्रमा मावत वि४५ नाम विय ४॥ स्थणे मावेस छ ? पाni प्रभु ४३ छ-'गोयमा ! णीलवंतस्स वासहरपव्वयस्स दाहिणेणं सीयाए. महाणईए उत्तरेणं णलिणकुंडस्स वक्खारपव्ययस्स पच्चथिमेणं हारतीए महाणईए पुरथिमेणं एत्थ णं महाविदेहे वासे आवत्ते णामं विजए पाते' र गौतम ! नीसवन्त वर्ष ધર પર્વતની દક્ષિણ દિશામાં સીતા મહા નદીની ઉત્તર દિશામાં નલિન કુંડ વક્ષસ્કાર પર્વતની પશ્ચિમ દિશામાં કહાવતી મહાનદીની પૂર્વ દિયામાં મહાવિદેહ ક્ષેત્રની અંદર मावत' नाम वि५ मा छे. 'सेसं जहा कच्छस्स विजयस्त इति' सेना सयाम विना અંગેનું કથન જે પ્રમાણે કચ્છ વિજયના પ્રકરણમાં કહેવામાં આવેલ છે, તેવું જ છે. 'कहि णं भंते ! महाविदेहे वासे णलिणकूडे णामं वक्खारपव्यए पण्णत्ते' 3 नन्त भी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org