SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू) २८ द्वितीय सुकच्छविजयनिरूपणम् ३६५ विदेहे' महाविदेहे 'वासे' वर्षे 'दहावईकुंडे णामं कुंडे' हुदावती कुण्डं नाम कुण्डं 'पण्णते' प्रज्ञप्तम् ‘सेसं' शेषम् आयामविष्कम्भादिकम् 'जहा' यथा 'गाहावई कुंडस्स' ग्राहावतीकुंडस्य तथाऽस्यापि बोध्यम् किम्पर्यतम् ? इत्याह-'जाव अट्ठो' यावदर्थः-ग्राहावतीति नामार्थवर्णनपरसूत्रपर्यन्तमित्यर्थः, नवरं हूदावतीद्वीपो हृदावती देवीभवनं हदावतीप्रभपद्मादि योगादिदं कुण्डमपि दावतीत्यन्वर्थनामकम् इति बोध्यम् तत्र इदाः अगाधा जलाशयास्ते सन्त्यस्यामि हुदावती अत्र शरादित्वाद्दीर्घः पूर्ववत् सुज्ञानः, अथ यथेयं सीतामहानदीं गच्छति तथाऽऽह 'तस्स णं' इत्यादि तस्य खलु दाहावई कुंडस' इदावतीकुण्डस्य 'दाहिणेणं' दक्षिणेन-दक्षिणदिकस्थेन 'तोरणेणं' तोरणेन बहिरेण 'दहावई महाणई' इदावती महानदी 'पवूढा' प्रव्यूढा निर्गता 'समाणी' सती 'कच्छावई आवत्ते' कच्छावत्यायत्तौं 'विजए' विजयौ 'दुहा' द्विधा "विभयमाणी २' विभजमाना २ दाहिणे' दक्षिणेन-दक्षिणदिशि 'सीयं' सीताम् 'महाणई' महानदी 'समप्पेइ समाप्नोति समुपैतीत्यर्थः, अथ पञ्चमं विजयं क्षेत्र में हृद्रावती नामका कुण्ड कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं'गोयमा! आवत्तस्स विजयस्स पच्चत्थिमेणं कच्छगावइए विजयस्स पुरथिमेणं नीलवंतस्स दाहिणिल्ले णितंवे एस्थ णं महाविदेहे वासे दहावईकुंडे णाम कुंडे पण्णत्ते' हे गौतम ! आवर्तनामक विजय की पश्चिमदिशा में कच्छकावती विजय की पूर्वदिशा में, तथा नीलवन्त पर्वत के दक्षिण दिशा में रहे हुए नितम्बपर महाविदेह क्षेत्र के भीतर दहावती नामका कुण्ड कहा गया है । 'सेसं जहा गाहावई कुंडस्स जाव अट्टो' इस कथन के अतिरिक्त और सब इस कुण्ड के विषय का आगेका कथन ग्राहावती कुण्ड के कथन जैसाही यावत् इसका नाम ऐसा क्यों हुआ इस अन्तिम कथन तक यहां पर जानना चाहिये 'तस्स णं दहावइ कुंडस्स दाहिणेणं तोरणेणं दहावई महाणई पबूढा समाणी कच्छावई आवत्ते विजए दुहा विभजमाणी२ दाहिणेणं सीअं महाणई समप्पेइ' उस द्रहायती कुण्डके दक्षिणतोरणद्वार छ १ से १५मा प्रभु ४ छ-'गोयमा ! आवत्तस्स विजयस पच्चस्थिमेणं कच्छगाबइए विजयस्स पुरस्थिमेणं णीलवंतस्स दाहिणिल्ले णितंवे एत्थ णं महाधिदेहे वासे दहावई कुडे णामं कुडे पण्णत्ते' गीतम! मावत' नाम विशयनी पश्चिम दिशामा ४२७४वती विशयनी પૂર્વ દિશામાં તથા નીલવન્ત પર્વતની દક્ષિણ દિશામાં આવેલ નિતંબ ભાગ ઉપર મહાવિદેહ क्षेत्रनी ४२ द्रावती नाम मा छे. 'सेसं जहा गाहावई कुंडस्स जाव अट्ठो' २४थन શિવાય બીજું બધું આકુંડ વિષેનું કથન ગ્રહ વતી કુંડના કથન જેવું જ છે યાવત્ એનું નામ એવું શા કારણથી રાખવામાં આવ્યું આ અંતિમ કથન સુધી અહીં જાણી લેવું જોઈએ. 'तस्स णं दहावइ कुंडस्प्त दाहिणेणे तोरणेगं दहावई महाणई पवूढो समाणी कच्छावई आवत्ते विजए दुहा विभजमाणी२ दाहिणेणं सीअं महाणई समप्पेइ' ते द्रावती 3 क्ष तोरण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy